________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट २
पृष्ठ-संख्या ४४
उद्धृत वाक्य-सूची [अ] अकुर्वन्विहितं कर्म अग्निहोत्रं त्यो वेदाः अत एवातीन्द्रियः सत्तादीनामिव [प्रश० मा०, पृ० ६९७ ] अद्वैतैकान्तपक्षेऽपि
[ आप्तमी० श्लो० २७] अद्वैतं न विनाद्वैतात्
[प्राप्तमी० श्लो. २७ ] अन्यत्र नित्यद्रव्येभ्यः [प्रश० मा०, पृ० १६] अनथिका साधनसाध्यधीश्चेत् । [युक्त्यनु० श्लो० १८] अनिर्वाच्याऽविद्या.
[ भामती, श्लो० १] अमिप्रायनिवेदनादविसंवादनम् [प्रमाण० वा० १३ ] अभेदभेदात्मकमर्थतत्वम् [युक्त्यनु० इलो० . ] अयुतसिद्धानामाधार्याधेयभूतानां [प्रश० भा०, पृ० १४ ] अवाच्यमित्यत्र च वाच्यभावात् । [युक्त्यनु० श्लो० २९ ] भविद्याया अविद्यात्वे [संबन्धवा० श्लो० १८१] अविद्यावान विद्यां तम् . [संबन्धवा० श्लो० १७९ ] अशरीरं वा वसन्तं न [ छान्दो० ॥१२।१ ] असदकरणादुपादानग्रहणात् [ सांख्यका० ९ ] अस्ति ह्यालोचनाज्ञानम् [ मो० श्लो०, प्रत्यक्ष श्लो० १२०]
[श्रा अात्मनो वै शरीराणि श्रात्मा वार द्रष्टव्यः
[ बृहदा० २।४।५ ] आश्रितत्वं चान्यत्र नित्यन्येभ्यः [प्रश० मा०, पृ० १६ ] आहुर्विधातृप्रत्यक्षम्
इन्द्रजालादिषु भ्रान्तम् [ न्यायविनि० ११५२]
[उ ] उत्क्षेपणापक्षेपणाकुञ्चन- [प्रश० मा०, पृ० ११] उपादानकारणसदृशं हि
[ऊ] ऊध्वमूलमधःशाखम् । [ भगवद्गीता १५।१]
[ए] एक एव तु भूतात्मा [ अमृतवि० उप०, ५० १२, पृ० १५] एकमेवाद्वितीयं ब्रह्म
[ छान्दो० ६।२।१] एकरूपतया तु यः
For Private And Personal Use Only