SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजका अजप: -3 N. of a tribe (गण), -मीढः [अजो मीठो यज्ञे सिक्तो यत्र अजकवः -वम् The bow of Siva (शिवो हि अनेनैव धनुषा ब.]1 N. of the placo callel Ajmeer. -2 N. of the त्रिपुरासुरस्य वधेन अजं विष्णु कं ब्रह्माणं च अवान् प्राणयामास इति eldest son of Hasti, born in the family of Puru, son तस्य धनुषोऽजकवत्वम्, अजको वातीति Tr.) of Yayati. -3 N. of a son of मुहात्र and author of some अजकावः -चम् Sivak bow.-2 [अजकं छागं वाति प्रीणाति; Vedic hyms like Rv. 4. 43. -4 surname of Yudhisthira. वा-क]N. of the tree वर्वरी (Mar. तिळवण) of which gonts -मुख & gont-faced. (खः) N. of a Prajapati (Daksa). are suid to be very fond. -3 [अजका अजागलस्तन इव वाति When Daksa reviled Siva at his sacrificial session, प्रकाशते वा-क] A sacriticial vessel of roorn (of the form Virabhadra pulled out his face, and afterwards at the 1 of अजागल) dedicated toMitra and Varuna (-वम् in request of Siva himself he put up a goat's face in this sense) मैत्रावरुणपात्रम् -4 A disease of the pupil of place of the original human one. (-खी) N. of a the eye= अजकाजात q.v.-5A venomous kind of vermin Raksasi kept to watch over Sīta in the Asoka warden Cantipede or scorpion (अजका रोगविशेषः, तद्विषम् ). at Lanki. -मोदा, -मोदिका अजस्य मोद इव मोदो गन्धो अजगम् [अजं विष्णुं गच्छति शरत्वेन गम्-ड] Siva's bow. -गः यस्याः , अजं मोदयतीति वा ] N. of a very useful medicinal 1[अजेन ब्रह्मणा गम्यते गीयते वा, कर्मणि गम्-ड, गै-क]N. of plant, Common Carroway: the spocies called Apium Visnu. -2 [अजेन गच्छति अजं छागं यज्ञाङ्गत्वेन गच्छति वा ] Fire. Involucratum or Ligusticum Ajowan (Mar. 31191 ). अजगर See under अज. अजमोदां च बाहीक जीरकं लोध्रकं तथा । Siva. B.30. 18 अजगवम् [अजगो विष्णुः शरत्वेन अस्त्यस्य अजग-4 P.V.2. -लम्बनम अज इव लम्ब्यते गाते कृष्णवर्णत्वात् कर्मणि ल्यूट 1 110] Siva's bow, Pinaks. antimons. (Mar. मुरमा). -लोमन्, -लोमी-मा [अजस्य लोमेव लोममज्जरी यस्य-स्याः वा] cowage, अजगावः [अजगं विष्णुम अवति अव्-अण् ] 1 Siva's bow. Carpopogon Pruriens (Mar. कुहिली). -वस्तिः [अजस्य वस्तिरिव वस्ति -2 The southern portion of the path of the sun, moon 344 ] N. of a nage, or of it tribe spring from hini. and planets. -3 N. of a make-priest. -वीथिः-थी/. [ अजेन ब्रह्मणा निर्मिता वीथिः शाक त.] 1 one of __अजटा [ नास्ति जटा शिफा यस्याः सा] N. of a plant the three divisions of the southern path comprehond भूम्यालकी or कपिकच्छू, See अज्झटा. img the three asterisms मूल, पूर्वाषाढा and उत्तराषाढा; अजड t. Not stupid. -डा N. of the plant अजटा, sort of heavenly passage (गगनसेतु, यमनाला); पितृयानोऽ- कपिकच्छू (अजयति स्पर्शमात्रात्). जवीथ्याश्च यदगस्त्यस्य चान्तरम् Y. 3. 184. -2 goat's path. अजथ्या [ अजाय हिता अजथ्या; अजू-श्यन् P. V. 1.8]1N. -शृङ्गी [अजस्य मेषस्य शृङ्गमिव फलं यस्याः सा] N. of a plant, of the yellow jasmine यूथिका (Mar. पिवळी जाई). -2 A facroft or Odina Wodier, highly medicinal, Mar. flock of goats. मेंढशिंगी), See मेषशृङ्गी. अजन .. [न. ब.] Destitute of men, tenantless, desert. अजका - अजिका below. -नः [ कुत्सितार्थे नञ्] A bad or insignificant person. अजननिः /. [नञ् जन्-आक्रोशे अनि P. III. 3. 112] अजनम् [ अजू भावे ल्युट् ] Moving, driving. -नः । Cessation of oxistence; तस्याजननिरेवास्तु जननी केशकारिणः Si. Brahmā; afas: born from Brahma; i. c. Daksa. 2. 15 may ho not be born, may he coase to exist ! अजनिः [ अज्-अनि ] A path, road. अजनयोनिजः Daksha Prajapati (Bhag. 4. 30.48). अजा [न जायते इत्यजा ] 1 (According to Sankhya अजनाभम् An ancient name of Bharatavarse; Philosophy ) Prakrti or Maya, the verse which refers Mave the verse which refers ! (Bhāy. 11. 2. 21). to अजा, (अजामेकां लोहितशुक्लकृष्णाम् &c.) is interpreted 37TFHI a. Unborn, epithet of the Unborn Being, by the Vedāntins as referring to the ha consisting the Eternal being: पुरुषस्य पदेष्वजन्मनः R.8.78. -m. [नास्ति of तेजस् , अप् and अन्न, 500 S. B. -2 A sho-goat.-Comp. जन्म यत्र] Final beatitude, absolution; तस्मात्स योगादधिगम्य नालस्तन: the hoshy protuberance or nipple hanging योगमजन्मनेऽकल्पत जन्मभीरुः R. 18.38. down from the neck of goats: (fig.) an emblem of 1 31 u. Not fit to be produced; not favourable to anything worthless or useless, धर्मार्थकाममोक्षाणां यस्यैकोऽपि mankind. -न्यम् [ लौकिकहेतुभिर्न जन्यते; जन्-णिच्-यत् ] A न विद्यते । स्तनस्येव तस्य जन्म निरर्थकम् ॥ स्तनवदवलम्बत यः कण्ठे portuntous phenomenon, inauspicious to mankind, such ऽजानां मणिः स विज्ञेयः Br. S. 63.3. -जीवः,-पालक: a goat as earth-quake. herd, See अजजीव &c. -तौल्वलिः [शाक गण ] N. of a __अजपः [अस्पष्टं जपति निन्दाथै न, जप-अच् ] A Brahmana sage who lived on the milk of goats ( अजादुग्धेन वर्तमानः). who does not (properly) repost his prayers (कुपाठक); अजका-आजिका (स्वार्थे कन् टाप)1A young she-gost. अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः । भविष्यन्ति कलौ Mb.; one -2 [अजस्य विकारः अवयवः गलस्तनः पुरीषं वा ] The fleshy, who rends heretical works. -पा [प्रयत्नेन न जग्या अप्रयत्नोprotuberance on the neck, or its excrement. -3.A चारितत्वात् ; कर्मणि अच् ] N. of a Mantra called हंस, disease of the pupil of the eye. -Comp. -जातः [अजकेव which consists of a number of inhalations and exhalaजातः ] the above disoruNe, (अजापुरीषप्रतिमो रुजावान् सलोहितोtions (श्वासप्रश्वासयोः बहिर्गमनागमनाभ्याम् अक्षरनिष्पादनरूपो जपः लोहितपिच्छिलासः । विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति । स च हंमः सोऽहम् इत्याकार एव उच्छ्वासरेव निश्वासैहस इत्यक्षरद्वयम् । व्यवस्येत् ॥) तस्मात्प्राणश्च इंसाख्य आत्माकारेण संस्थितः॥) For Private and Personal Use Only
SR No.020641
Book TitleSanskrit English Dictionary Part 01
Original Sutra AuthorN/A
AuthorP K Gode, C G Karve
PublisherPrasad Prakashan
Publication Year1957
Total Pages650
LanguageSanskrit, English
ClassificationDictionary
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy