SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्तर 122 अन्तर with a suppressed laugh, with u gentle smile. -हृदयम् ! यस्य स वस्त्रान्तरः P. VI. 2. 166 Sk.; महानद्यन्तरं यत्र तद्देशान्तthe interior of the heart. रमुच्यते; जालान्तरप्रेषितदृष्टिः R.7.9 poeping through a अन्तर. [अन्तं राति ददाति,रा-क] 1 Being in the inside, window; विटपान्तरेण अवलोकयामि S. 1; क्षणमपि विलम्बमन्तरीकर्तुinterior, inward, internal (opp. बाह्य); योन्तरो यमयति 191 K. 306 to allow to come between or intervene; Sut. Br.; र आत्मा Tait. Up.; कश्चनान्तरो धर्मः S. D. कियश्चिरं वा मेघान्तरेण पूर्णिमाचन्द्रस्य दर्शनम् U. 3. -5 Room, अन्तरापणवीभ्यश्च नानापण्योपशोभिताः अनुगच्छन्तु Ram. 7.61.3. | place, space in general; मृणालसूत्रान्तरमप्यलभ्यम् Ku. 1.403; -2 Near, proximate (आसन्न); कृष्वा युजश्चिदन्तरम् Rv.1. न ह्यविद्धं तयोर्गाने बभूवाङ्गुलमन्तरम् Rim.; मूषिकैः कृतेऽन्तरे Y.1. 10. 9. -3 Related, intimate, dear, closely connected 147; गुणाः कृतान्तरा: K.4 finding or making room for (आत्मीय) (opp. पर); तदेतत्प्रेयः पुत्रात् ...... प्रेयोऽन्यस्मात्सर्व- themselves%3 न यस्य कस्यचिदन्तरं दातव्यम् K. 266; देहि दर्शनास्मादन्तरतरं यदयमात्मा Sat. Br.; अयमत्यन्तरो मम Bharata. न्तरम् 84. room; पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि Rim. do - Similar (also अन्तरतम) (of sounds and words); not give way to sorrow; तस्यान्तरं मागते Mk.7.2 waita स्थानेऽन्तरतमः P. I. 1.50; हकारस्य घकारोन्तरतमः Sabdak.; till it finds room; अन्तरं अन्तरम् Mk.2 make way, make सर्वस्य पदस्य स्थाने शब्दतोऽर्थतश्चान्तरतमे द्वे शब्दस्वरूपे भवतः P. way. -6 Access, entrance, admission, footing; लेभन्तरं VIII. 1. 1. Com. -5 (4) Different from, other than चेतसि नोपदेशः R. 6.66 found no admission into ( was not (with abl.); योऽप्सु तिष्टान्नद्भ्योऽन्तरः Bri. Ar. Up.; आत्मा impressed on) the mind; 17.75%3 लब्धान्तरा सावरणेऽपि गेहे खभावोऽन्तरोऽन्यो यस्य स आत्मान्तरः अन्यस्वभावः व्यवसायिनोऽन्तरम् 16. 7. -7 Period (of time), term; मासान्तरे देयम् Ak.; P.VI. 2. 166 Sk.ततोऽन्तराणि सत्त्वानि स्वादते स महाबल: Ram.7. सप्तैते मनवः । स्वे स्वेन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् Ms. 1. 63, 60e 62.5. (1) The other; उदधेरन्तरं पारम् Rim. -6 Exterior, मन्वन्तरम् । इति तौ विरहान्तरक्षमौ ।.8.56 the term or period outer, situated outside, or to be worn outside (34217 of separation ; क्षणान्तरे -रात् within the period of a बाहियोगोपसंख्यानयोः P.I.1.36) (In this sense it is declinod moment. -80pportunity, occasion, time; देवी चित्रलेखामवoptionally like सर्व in nom. pl. and abl. and los. sing.) लोकयन्ती तिष्ठति । तस्मिन्नन्तरे भोपस्थितः M. 1. अत्रान्तरे प्रणम्याग्रे अन्तरे-रा वा गृहाः बाह्या इत्यर्थः (चण्डालादिगृहाः); अन्तरे-रा वा समुपविष्टः; Pt. 1m that occasion, at that time%3; अस्मिन्नन्तरे शाटकाः परिधानीया इत्यर्थः Sk.; 60 अन्तरायां पुरि, अन्तरायै नगर्यै, Dk. 164; केन पुनरुपायेन मरणनिर्वाणस्यान्तरं संभावयिष्ये Mal.63B नमोऽन्तरस्मै अमेधसाम् Vop. -रम् 1(8) The interior, insides कृतकृत्यता लब्धान्तरा भेत्स्यति Mu. 2.22 getting an ततान्तरं सान्तरवारिशीकरैः Ki. 4. 29, 5.5; जालान्तरगते भानों । opportunity;); यावत्त्वामिन्द्रगुरवे निवेदयितुं अन्तरान्वेषी Ms.8. 132; विमानान्तरलम्बिनीनाम् R. 13.333; Mk.8.5, Ku. भवामि S. 7. find a fit or opportune time%B 7.62; अपि बनान्तरं श्रयति V.4.24; लीयन्ते मुकुलान्तरेषु Ratn. शक्तेनापि सता जनेन विदुषा कालान्तरप्रेक्षिणा वस्तव्यम् Pt.3.123 1. 26, Ki. 3. 58; Facit from inside, from out of; waiting for a suitable opportunity or time; प्राकारपरिखान्तरानिर्ययुः Ram.; अन्तरे in, into; वन', कानन', सारणस्यान्तरं दृष्ट्वा शुको रावणमब्रवीत् Ram. -9 Difference प्रविश्यान्तरे &c. (0) Hence, the interior of any thing, ( between two things), (with gen. or in comp.) contents: purport, tenor; अत्रान्तरं ब्रह्मविदो विदित्वा Svet. शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् .1.16%3 उभयोः पश्यतान्तरम् Up.(C) A hole, an opening; तस्य बाणान्तरेभ्यस्तु बहु H. 1.61, नारीपुरुषतोयानामन्तरं महदन्तरम् 2.30; तव मम सुस्राव शोणितम् .-2 Soul, heart; mind: सततमसुतरं वर्णयन्त्यन्तरम् च समुद्रपल्वलयोरिवान्तरम् M. 1; Bg.13.4; यदन्तरं Ki. 5. 18 the inmost or secret nature (lit. middle space सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययोः Rim.; द्रुमसानुमतां or regrion); लब्धप्रतिष्ठान्तरैः भृत्यः Mu. 3. 13 having enter- किमन्तरम् R. 8.90%3 18. 15% rarely with instr., ed the heart; सदृशं पुरुषान्तरविदो महेन्द्रस्य V. 3. -3 The त्वया समुद्रेण च महदन्तरम् H.23; स्वामिनि गुणान्तरज्ञे Pt. 1. 1013 Supreme Soul. -4 Interval, intermediate time or space, difference; सैव विशिनष्टि पुनः प्रधानपुरषान्तरं सूक्ष्मम् SAn. K. distance; रम्यान्तरःS. 4. 11; किंचिदन्तरमगमम् Dk.6%3 अल्प- -10 (Math.) Differnce, renainder also subtraction, कुचान्तरा V.4.49; क्रोशान्तरेण पथि स्थिताः 6.4 at the et. योगोन्तरेणोनयुतोऽर्धितस्तौ राशी स्मृतौ संक्रमणाख्यमेतत् ॥ distance of ; बृहद् भुजान्तरम् R. 3.54; अन्तरे oft. trans- Lila.-11 (a) Different, another, other, changed, altered lated by between, betwixt; गीतान्तरेषु Ku. 3. 38 (manner, kind, way &c.); (Note:- that in this sense in the intervals of singing: मरणजीवितयोरन्तरे वत अन्तर always forms the latter part of a compound and betwixt life and death; अस्त्रयोगान्तरेषु Ram.; तन्मुहूर्तकं its gender remains unaffected i. e. neuter, whatever be बाप्पसलिलान्तरेषु प्रेक्षे तावदायपुत्रम् U.3 in the intervals of the gender of the noun forming the first part; कन्यान्तरम् weeping; बाष्पविश्रामोऽ यन्तरे कर्तव्य एव U.+ at intarvals; (अन्या कन्या), राजान्तरम् (अन्यो राजा), गृहान्तरम् (अन्यद् गृहम्); स्मर्तव्योस्मि कथान्तरेषु भवता Mk.7.7 in the course of in most cases it may be rendered by the English conversation; कालान्तरावर्तिशुभाशुभानि H. 1. v. 1. See word 'another'.); इदमवस्थान्तरमारोपिता 5. 3 changed कालान्तरम् ; सरस्वतीदृषद्त्योर्यदन्तरम् Ms. 2. 17,22; द्यावापृथिव्यो- condition; K. 154; Mu.5; शुभाशुभफलं सद्यो नृपाद्देवाद्वान्तरे रिदमन्तरं हि व्याप्तं त्वयैकेन Bg. 11. 20; न मृणालसूत्रं रचितं Pt. 1. 121; जननान्तरसौहृदानि S.5.2 friendships of another स्तनान्तरे S.6. 18 between the breasts; By.b.27; अस्य ( former) existence; नैवं वारान्तरं विधास्यते 6.3 I shall खलु ते बाणपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः 5.13 not do so again ; आमोदान हरिदन्तराणि नेतुम् Bv. 1. 15, 80 तदन्तरे मा विरराज धेनुः R.2.20:12.20. (D) Intervention दिगन्तराणि पक्षान्तरे in the other case ; देश, राज, क्रिया &c. (व्यवधान) oft in the gense of through': मेघान्तरालश्यमि- (B) Various, different, munifold (used in pl.); लोको वेन्दुबिम्बम् R.18.38 through the clouds; वस्त्रं अन्तरं व्यवधायकं नियम्यत इवात्मदशान्तरेषु 5.4.2; मन्निमित्नान्यवस्थान्तराण्यवर्णयत् For Private and Personal Use Only
SR No.020641
Book TitleSanskrit English Dictionary Part 01
Original Sutra AuthorN/A
AuthorP K Gode, C G Karve
PublisherPrasad Prakashan
Publication Year1957
Total Pages650
LanguageSanskrit, English
ClassificationDictionary
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy