________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .AAR.COACOPE लंभनं // // यद्यपिसूत्रकारेणगवालंभोनियमेनउक्तस्तथापिमधुपर्केयशोवर्धनइ / शतिस्मृत्यंतरवलात्त्याज्यएव ॥अतःकलियुगेउत्सर्गएव // अथवातन्निष्क्रयद्रव्यो / त्सर्गः ॥तत्प्रयोगस्तु // वरस्यसमीपेभूमौउदगग्रदर्भानास्तीर्य // दातावरहस्ते / निष्क्रयद्रव्यंदत्वागौौगौरितिपठेत् // वरोद्रव्यंगृहीत्वामंत्रपठेत् // ॐ मातारु / द्राणान्दुहितावसूनावसादित्यानाममृतस्यनाभिः // अनुवोचंचिकितुषेजनाय | मागामनागामदितिवधिष्ठ // ममचामुकशर्मणोयजमानस्यपाप्माहतः // ॐ उ त्सृजततृणान्यत्त्वितिब्रूयात् // 1 // इत्यनेनवरः कुशोपरिद्रव्यमुत्सृजेत् // ॐ का रउपांशुत्सृजतेत्याधुच्चैः॥ अशिष्यचारप्राप्ताः केचनपदाथोः लिख्यते // गंधाधला। दाकारान्तेषुवरस्यैवमंत्रपाठः॥ ॐ सुचक्षा इतिगंधं // ॐ अनाधृष्टत्यक्षताः // ॐ परिधास्यैइत्यनेनपरिधानवस्त्रं ॥ॐ यज्ञोपवीतं इतियज्ञोपवीतं॥ आचम्य // ॐ PradASNOwoकाका or For Private and Personal Use Only