________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit नियुक्ताः // उक्तं च स्मृत्यन्तरे 1 शूद्रोप्येवंविधः कार्यों विना मन्त्रेण संस्कृतइत्यादि // एतांश्च संस्का। धरान् धर्मशास्त्रपारावारावगाहनिपुणजनैः स्वस्वशाखानुसारेण स्वस्वमन्त्रैः प्रयुक्ताः प्रयोगरत्नाकरादिया। थतो जानन्ति सजना ऋग्वेदिनः / एवमेवायमेकः संस्कारभास्करसंस्कारप्रयोगग्रन्थो वाजसनेयिनांक वरीवति / प्रस्तोवः किंचित्र- आसीचास्तिकविप्रजनशास्त्रप्रश्रयसंस्कारसंस्करणकुशलो धर्मशास्त्र-al निपुणाग्रगण्यः प्रमाणीकृतार्पग्रन्थगणः पुण्यजनकदनाय जनकनन्दिन्या सौमित्रिणा च सहागतेन दाशर थिना स्नानपानादिना कृतमोदाया गोदाया उदक्तनकूले कलुपाशिनि नासिकेतिप्रसिद्ध सिद्धक्षेत्रे क्षत्रायवर्णज ऋपिरिवान्य ऋषिभट्टो नाम कश्चिनिश्चयज्ञानी / तेन माध्यंदिनयजुर्वेदशाखाध्यायिनां / संस्काराणां सुलभतयालाभायायं संस्कारभास्करो नाम ग्रन्थः 1621 तमे शालिवाहने शाके ग्रथितः यं च केचन कर्तृनाम्ना ऋषिभट्टीत्यपि वदन्ति सन्तः। पूर्वमयमत्रत्यैर्द्विपश्चिदग्रैर्मयूरात्मजरामकृष्णा-12 ख्यैर्विद्वदाश्रयेण मध्ये निर्णयसिंधुधर्माध्यादिधर्मशास्त्रग्रन्थतः प्रयोगान्ध्यादिप्रयोगग्रन्थतः प्रमाणान्युपसं गृह्य संस्कारावश्यसर्ववस्तूनि लक्षणादिना परिभाषाविषयेण च विशिष्य सर्वोपकरणैः पुस्तकन्यूनता-21 क For Private and Personal Use Only