________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandit कूष्मांडीहोमप्रयोगः॥ // कृतस्नानादिर्यजमानः पत्न्यासंस्कार्येणचसहपीठादा / पविश्याचम्य अस्यामुकसंस्कार्यस्यजननाशौचमध्येसंकटवशेनअमुकसंस्कार। कर्तुकूष्मांडमंत्रराज्यहोमपयस्विनीगोदानंतनिष्क्रयंवापंचगव्यप्राशनंचकरिष्येइ / ति // तत्रादौनिर्विघ्नतार्थगणपतिपूजनंस्वस्तिवाचनमपिकुर्वति॥कूष्मांडहोमंकर्तुअ| |स्मिन्स्थंडिलेपंचभूसंस्कारपूर्वकंविटनामानमनिंप्रतिष्ठाप्यसंपूज्य // तत्रदेवताभि ध्यानं // तत्रप्रजापतिइं;अग्निंसोमं // प्रधानंअग्गिंवायुसूर्यकूष्मांडमंत्रैः // अग्निंवा युसूर्यअग्नीवरुणोअग्नीवरुणौअग्निंवरुणंसवितारंविष्णुंविश्वान्देवान्मरुतःस्वान्व रुणंआदित्यंअदितिप्रजापतिअग्निंखिष्टकृतंएताअंगप्रधानार्थादेवताःआज्येना | स्मिन्कर्मण्यहंयक्ष्ये // ततोदक्षिणतोब्रह्मासनादिआज्यभागांतंकृत्वाशनात्रचरुः॥कू 1 कूष्मांडहोमस्य प्रायश्चित्तत्वात् // OOR . .ल. For Private and Personal Use Only