SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200000000000oadheGooo विरुद्धयतइतिवार्तिकव्याख्यावसरेन्यायसुधाकृतादत्तकविषयमेतदित्यंगीकृत्यकुं त्याजनककुलेसाप्तपूरुषंसापिंडयामितिव्याख्यातंतहिषयत्वेनैवसापिंडयमीमांसाया म् // अतःकुलद्वयेपिसाप्तपूरुषसापिंड्यंप्रतीयते // पैठीनसस्तु // त्रीन्मातृतःपंच पितृतःसप्तपुरुषानतीत्योहहेदित्याह // व्याख्यातमेतदपरार्केदत्तकादिपुत्रानपितृ : पक्षतीनिवृत्तपिंडगोत्रार्षयान्प्रत्येतदुच्यतेपंचपितृतइति // अतश्चप्रतिग्रहीतृकुले , साप्तपूरुषंसापिंडयंप्रतीयतेप्रतिगृहीतृमातृपितृककुलयोस्त्रिपुरुषसापिंडयमितिमा ञ्चः॥ अथात्रव्यवस्थोक्तासापिंड्यदीपिकायां // दत्तक्रीतादीनांजनकगोत्रेणोपन : यनेकृतेजनककुलेसाप्तपूरुषंसापिंडयं // प्रतिगृहीतृमातृपितकुलेनिर्वाप्यपिंडलक्ष / णंत्रिपूरुषंसापिंडयं // प्रतिगृहीतृगोत्रेउपनयनमात्रेकृतेपंचपूरुषं // जातकाद्युप, नयनांतेकृतेसाप्तपूरुषमितिपैठीनसिवचःसाफल्यायव्याख्येयं // नकेवलंदत्तकस्य / 5A000000000 For Private and Personal Use Only
SR No.020640
Book TitleSanskar Bhaskar
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages530
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy