________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit का संस्कार 00000000000000000000000000 स्वाद्यास्त्रयोद्विजाः // निषेकादिस्मशानांतास्तेषांवमंत्रतः क्रियाइति // // अतए भास्कर. वषोडशसंस्कारानधिकृत्य तेषांप्रयोगाः समंत्रकाः प्राग्दर्शितग्रंथाभिप्रायेणात्र ? लिखिताः॥ // यमः // शुद्रोप्येवंविधः कार्योंविनामंत्रणसंस्कृतइति // // क न्यकायाश्चगर्भाधानादिचौलांताः अष्टसंस्काराः अमंत्रकाः। विवाहस्तुपुंसयुभयसं. योगेवर्णन्यायेनयथाविधिकार्यः॥ // तथाचस्मृत्यंतरे॥ स्त्रीणांचौलांतसंस्काराः प्रकर्तव्या अमंत्रकाः // पुंस्त्रीरुभययोगस्तुविवाहःसयथाविधीति // अथसंस्कारा ? णांफलानिस्मृतिसंग्रहे // निषेकाद्वैजिकंचैनोगाभिकंचापमृज्यते // क्षेत्रसंस्कारसि / डिश्चगर्भाधानफलंस्मृतं॥ गर्भाद्भवेच्चपुंसूतेः पुंस्त्वस्यप्रतिपादनं // निषेकफलवतज्ञे / यंफलंसीमंतकर्मणः // गर्भाबुपानजोदोषोजातात्सर्वोपिनश्यति॥ अपिशब्दस्यदो। 1 निषेकः गर्भाधानं / 2 स्मशानं / विवाहश्च / 3 पुंसूतिः पुंसवनं / 4 निपेको गर्भाधानं / 5 जातात् जातकर्मानुष्ठानाद। // 2 // For Private and Personal Use Only