________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशीत्रयोदश्यता प्रायश्चित्तोपनयनेउपयुज्यंतइत्यर्थः ॥अमावास्यात्त्रापिनिषिद्ध / व॥ अमावास्यातुसर्वत्रनिंदिताशुभकर्मणीतिवचनात् ॥अपरार्के॥ नष्टेचंद्रेष्टमेशुक्र / निरंशेभास्करतथा // कर्तव्यंनोपनयनंनानध्यायेगलग्रहइति॥निरंशस्वरूपंज्योति || शनिबंधे ॥राशे प्रथमभागस्थोनिरंशःसूर्यउच्यतइति ॥अत्रिः॥ पराजितेतिनीचस्थे / नीचेशुक्रगुरौतथा॥व्रतिनंयदिकुर्वीतसभवेद्देदवजितइतिराजमार्तडः॥नष्टेशुक्रेतथा जीवनिरंशेचैवभास्करे // उपनीतस्यशिष्यस्यजडत्वंभृत्युरेवचेति // युगादिदिना / नध्यायानामपिप्रतिप्रसवमाह // भरद्वाजः // याचैत्रवैशाखसितातृतीयामाघस्य / सप्तम्यथफाल्गुनस्य // कृष्णेद्वितीयोपनयेप्रशस्ताप्रोक्ताभरद्वाजमुनींद्रमुख्यैरिति॥ अवचैत्रसिततृतीयामाघशुक्लसप्तम्योर्मन्वायोःप्रतिप्रसवः // मन्वादिषुतयोःस्मृत्य धार्थसारेपाठात् // वैशाखतृतीयायुगादेरपि // मुहूर्ततत्वे // त्रयोदश्यादिचतुष्कंसप्त / For Private and Personal Use Only