________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2004 भेचविपरीतदलेसति // कार्यमंगलमित्याहुर्गर्गभार्गवशौनकाः // संग्रहे // जन्म मासेनिषिद्धपिदिनानिदशवर्जयेत्॥ आरभ्यजन्मदिवसाच्छुभाःस्युस्तिथयोपराः॥ जन्ममासेचजन्म:नजन्मदिवसेपिच // आद्यगर्भसुतस्याथदुहितुर्वाकरग्रहःइति॥ करग्रहोविवाहः // इतिरत्नमालायां // तच्चोदगयनेज्योतिःशास्त्रोक्तशुभमासेशुक्लप क्षेगुरुशुक्रास्तबाल्यवार्धक्यादिदोषरहितेप्रदोषानध्यायादितिथिरहितेदुष्टवासरक्षं। दुर्योगादिदोषरहितेशुभेदिनेसुलग्नेसुमुहूर्तेकार्य॥ अथतिथ्यादि ॥ज्योतिर्निबंधेसि / हतृतीयापंचमीषष्ठीहितीयावापिसप्तमी।पक्षयोरुभयोश्चैवविशेषेणसुपूजिताः // धर्मोकामौसितेपक्षेकृष्णेचप्रथमातथा ॥कृष्णेत्रयोदशींकेचिदिच्छंतिमुनयस्तथा। द्वादश्यैकादशीचैवमध्यमेचप्रचक्षतइति // धौंदशमी // कामौत्रयोदशी // सिते / शुक्लपक्षेधर्मकामौग्राह्यौ // कृष्णेचेत्यत्रचकार सितेपक्षेइत्यस्यानुकर्षणार्थः // तेन For Private and Personal Use Only