________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
-
२६ ]
प्रेरके कर्तृरूपाणि ॥ प्रेरके कर्तृरूपाणि। हास-हासे-हसाव-हसावे (हस्-हासय)अंगस्य प्रेरके
वर्तमानकालरूपाणि । एकवचन.
बहुवचन. त. पु हास- हासइ, हासए, हासन्ति, हासन्ते, हासिरे, हासेइ. हासेन्ति, हासेन्ते, हासेहरे,
हासिन्ति, हासिन्ते, हासइरे. हासे- हासेइ. हासेन्ति, हासेन्ते, हासेइरे,
हासिन्ति, हासिन्ते. हसाव- हसावइ, हसावए, हसावन्ति, हसावन्ते, हसाविरे, हसावेइ. हसावेन्ति, हसावेन्ते, हसावेइरे,
हसाविन्ति,हसाविन्ते,हसावइरे. हसावे- हसावेइ. हसावेन्ति, हसावेन्ते, हसावेइरे,
हसाविन्ति,हसाविन्ते. बी. पु. हास- हाससि; हाससे, हासिस्था, हासह, हासेसि.
हासेइत्था, हासेह,
हासइत्था. हासे- हासेसि. हासेइत्था, हासेह. हसाव- हसावसि, हसावले.हसावित्था, हसावह, हसावेसि, हसावेइत्था,हसावेह,
हसावइत्था.
For Private And Personal Use Only