________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशंखेश्वरपार्श्वपरमात्मने नमः । सूरिसम्राट् जगद्वन्ध-विजयनेमिसूरिराट् ।
राजते राजतेजोभी-राजमानो धरातले ॥ प्रपूज्यपादश्रीनेमि-विज्ञान-कस्तूरचरणाज-चञ्चरीकमुनि
चन्द्रोदयविजयसङ्कलिता संक्षिप्तप्राकृतधातुरूपमाला।
वद्धमागजिणो सामी सिद्धत्थकुलनंदणो । संसिद्धत्थपयं दिज्जा अक्खयानंददायगं ॥१॥ विजयनेमिसूरीसे वीसविक्खायकित्तिणो । गुरू विन्नाण-कत्थूर-सूरिणो नमिऊण य ॥२॥ हस-हो-हो-होजाणं होएज्जा धाउणो तहा । रूवमाला य सव्वंमि कालंमि लिक्खए मए ॥३॥
'हम्' (हस्) धातोर्वर्तमानकालस्य रूपाणि । एकवचन.
बहुवचन. तइयापरिस. हसइ,
हसन्ति, हसन्ते, हसिरे,
हसेन्ति, हसेन्ते, हसेइरे, हसए.
हसिन्ति, हसिन्ते, हसइरे.
हसेइ,
For Private And Personal Use Only