________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दरूपमाला ॥
[१७
नाणं दहिं महुँ कत्तु सेयं दाम नहं सिर । *चक्र च धणुहं एए पन्नत्ता य नपुंसगे ॥४॥
(१) अकारान्तनपुंसकलिंग 'नाण' (ज्ञान) शब्दः । एकवचन.
बहुवचन. पटमा- नाणं.
नाणाइँ, नाणाई, नाणाणि. वीआ- नाणं.
नाणाई, नाणाई, नाणाणि. तइआ- नाणेण, नाणेणं. नाणेहि, नागेहिँ, नाणेहिं.
शप 'जिण' शब्दवत्. स्बोहण- हे नाण.
नाणाइँ, नाणाई, नाणाणि. एवम्-धण (धन), वण (वन), पाव (पाप) इत्यादयः ।
(२) इकारान्तनपुंसकलिंग 'दहि' (दधि) शब्दः । एकवचन.
वहुबचन. दहीइँ, दहींई, दहीणि.
पढमा--
: दाम (दामन् ), सिर (शिरस), नह (नभस् ) [ A. सिवा५
नान्त-सान्त स पुर्विमा पराय जसो (यशस् ), तमो (तमस् ) वगैरे.
नपुंसलिमा ५९ प्रयोग ७. म-सेयं (श्रेयस् ), सम्मं (शर्मन् ), चम्मं (चर्मन् ) वगैरे. x चक्खु-(चक्षुस्) मन ते सथ वासा भी शो सिमा वि १५२ . भ चक्खुणो-चवूई (चक्षूषि, नयणा-नयणाई (नयने) गरे.
For Private And Personal Use Only