________________
Shri Mahavir Jain Aradhana Kendra
६ ].
पदमा
बीआ
www.kobatirth.org
तहआ
१
(६) अनन्तपुल्लिंग 'अप्प - अप्पाण' (आत्मन्) शब्द |
एकवचन.
अप्पा, अप्पो, अप्पाणो.
अप्पं, अप्पाणं, अपिणं.
अपेण, अयेणं,
अपणा, अप्पाणेण, अप्पाणेणं,
(अप्पणिआ, अप्पणइआ . )
चडत्थी- अप्परस, अप्पाणस्स, अप्पणी.
Acharya Shri Kailassagarsuri Gyanmandir
पंचमी- अप्पत्तो, अप्पाओ,
संक्षिप्तप्राकृत
बहुवचन. अप्पा, अप्पाणा, अप्पाणो.
अप्पा, अप्पे, अप्पाणे, अप्पाणा, अप्पाणो.
"
अपेहि अप्पेहि अप्पेहिं, अप्पाणेहि, अप्पागेहिं, अप्पा गेहिं.
"
अप्पाण, अप्पाणं, अप्पाणाण, अप्पाणाणं, अपिणं. अप्पत्तो, अप्पाओ, अप्पाड, अप्पाहि अप्पेहि, अप्पाहिन्तो, अप्येहिन्तो, अप्पासुन्तो, अप्पेसुन्तो, अप्पाणत्तो, अप्पाणाओ, अप्पाणाउ, अप्पाणाहि अप्पाणेहि, अप्पाणाहिन्तो, अप्पाने हिन्तो अप्पाणासुन्तो, अप्पाणे सुन्तो. याय है. तेथा 'अनन्त' नामवाणा
अप्पाउ, अप्पाहि, अप्पाहिन्तो, अप्पा, अप्पाणो, अप्पाणत्तो, अप्पाणाओ, अप्पाणाउ, अप्पाणाहि.
अप्पाणाहिन्तो,
अप्पाणा.
१. आकृतभा अन्त्य व्यंजननो झोप
શબ્દોમાં અન્તે અન્ ને સ્થાને લાળ વિકલ્પે મૂકાય છે.
प्रेम
---- अप्प - अप्पाण ( आत्मन् ), राय-रायाण ( राजन ), बम्ह - बम्हाण (a) at aral na 2.
આ બન્ને રૂપ બળ શબ્દમાંજ થાય છે. ભીન્ન અર્ અન્તવાલા દે!માં આવાં રૂપો થયાં નથી.
For Private And Personal Use Only