________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
2 १०
त्मना
प्र० १. अर्धप्र० २.८० ७॥ पूर्वाचिकः ॥ मना सहस्रपोषिणम् ॥ ४ ॥ में वोयई पुरूणां विशां देवयतीनाम् । अग्नि सौभगस्य । रायईशे स्वपत्यस्य गोमत ईशे कृत्रहथानाम् ॥ ६ ॥ त्वमग्नेगृहपतिस्त्वंहोता नोअध्वरे । त्यम्पोता विश्ववार प्रचेता यक्षि यासि च वार्यम् ॥ ७ ॥
३२उ - 3 २३ १२
त॥
५
३२३२३२३.२३ र ॥ अय
शाह
मिहे यसमिदन्य इन्धते ॥ ५ ॥ अयमग्निः सुचीयस्यशे हि
३१२ १ २
१२
र ३१२३१ २ मत्तीस ऊतय । अपान्नपा
सखायस्त
पनेहसम् ॥ ८ ॥
3१ २03
.
३१२
३२ उक
२२
३२३ २उ . ३१ २ ३.२३ १२
७
१र
२
१ २.३ २
३१ २ ३.
३२३ १२३१२३१२ ३३२३ १२३१२
॥ ७ ॥ ऋषिः-१ श्यावाश्च वामदेवो । २ वाष्र्टहव्यः । ३ वृहदुक्थः । ४ कुत्सः । ५, ६ भारद्वाजः । ७ वामदेवः । ८,१० वसिष्ठः । ६ त्रिशिरास्त्वाष्ट्रः।। अग्निर्देवता ।। छन्दः-१, ३, ५-६ त्रिष्टुप् । २, ४ जगती । १० त्रिपाद्विराड्गायत्री ॥ स्वरः-१, ३, ५-६ धैवतः । २, ४ निषादः । १० षड्जः ॥
७॥ आ जुहोता हविषा मर्जयध्वं निहोतारं गृहपतिं दधिध्वम् । इडस्पदे नमसा रातहव्यं सपर्यता यजतम्पस्त्यानाम् ॥ १ ॥ चित्र इच्छिशोस्तरुणस्य वनथो न यो मातरावन्वेति धातवे । अन्धा यदजीजनदधाचिदा ववक्षत्सद्यो महिदित्यं चरन् ॥२॥ इदं त एक पर ऊत एक तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तन्वेश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥ ३ ॥ इमं स्तोममहते जातवेदसे रथमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसबग्ने संख्य मारिषामा वयं तव ॥ ४ ॥ मूर्दानं दिवो अरति पृथिव्या वैश्वानरमृत पाजा तमग्निम् । कवि सम्राजमतिथिजनानापासन्नः पात्र जनयन्त देवाः ॥ ५ ॥ स्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः । तं त्वा गिरः सुष्टुतयो वाजयन्याजिन्नगिर्ववाहो जिग्युरश्वा ॥ ६ ॥ आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । अग्नि पुरा तनायन्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम्॥७॥ इन्धे राजा समर्यो नमोभियस्य प्रतीकमाहुतं घृतेन । नरोहव्येभिरीडते सबाध अग्निरग्रमुषसामशोचि ॥ ८ ॥ प्र केतुना बृहता यात्यग्निरारोदसी वृषभो रोर
नरमत
3 जा
3१२.३.१ २31 २३ १२३२३२उ पारपा
॥ ४ २३२३२ ३ २३ १२३१२ २३१ २
नानामासन्नः पात्रज
३१२ १.२
.32
२२
३ २ १ २ ३ २ ३.२ ३.१ सत्ययज रादर ३२३ २३१र २र३.२ ३ १.२३१ २ ३१२
२ ३.१२ यरूपमवर १.२३.१२
७॥
१२.
२र३१ २
3१ २
१ २ ३पर .र. ३२२
For Private And Personal