________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
सामवेदसंहिता ॥
Acharya Shri Kailashsagarsuri Gyanmandir
9
१२
३ १२ ३१२
माभिस्तये । मानो रीरधतं निदे || ६ || पवस्व दक्षसाधनो देवेभ्यः पीतये
प्र० ३ ० १ ॥
39
३२ ३ १ २
२ 3.3
२ 3 3 2 ३.२४ 39 3
33
१२
हरे | Hat area मदः || सं देवैश्शोभते वृषा कवियावधि प्रियः । पत्र -
२ 9
१२
२ 3 3
3
३२
मानो अदाभ्यः || पवमान धिया हितो ऽभियोनिं कनिक्रदत | धर्मणा वायु
२२
२ ३१
3
3 9
3
मारुहः || १० || तवाहं सौम रारणसख्य इन्दो दिवेदिवे । पुरूणि वोनि
२२ ३२उ 3 9 2
२ ४१ २ र ३१
१ २
3 9 २३
चरन्ति मामवपरिधी रतितां इहि । तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र
9
R
8 7
२२ २३ २
39
२३ १
२
२
ऊधनि । घृणा तपन्तमतिसूर्य परः शकुना इव पप्तिम ।। ११ ।। पुनानो अक्रमी
1
१२
9
3 २उ
3 २ ३ १ २
3 २ 3
3 9 2
२२ ३ १ २३
दभि विश्व मृधो विचर्षणिः । शुम्भन्ति विप्रन्धीतिभिः ।। योनिमरुणो रुह
3
9
२३ २
१ २ ३२
३१ २५
9
२
३ २
3 39 2
२
दुमदिन्द्रो वृषा सुतम् । ध्रुवे सदसि सीदतु ॥ नू नो रयिं महामिन्दोऽस्मभ्यं सोम
3 १ २
१२
३ १ २
२३१ २
3 9
3
9 2 3 9
विश्वतः । आपवस्व सहस्रिणम् || १२ || पिवासोममिन्द्र मन्दतु त्वा यं ते सुषाहर्यश्वादिः । सोतुर्बाहुभ्यां सुयतो नार्वा || यस्तै मदो युज्यश्चारुरस्ति येन
3 9 २
3 १२३
3 9 २
3 १ २
१ र
२२
2 3 9
3 २ ३ २उ
त्राणि हर्यश्व हंसि । स त्वामिन्द्र प्रभूवसो ममत्तु || बोधा सु मे मघवन्वाचमेमां
3 9
3
93 3 २३
3 १र
२
२र
१२
3
यां ते वसिष्ठो अति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व || १३ || विश्वाः
३१ २ 3
3 9
१ २
२
२
१.२ 3
3
पृतना अभिभूतरन्नरः सजूस्ततक्षुरिन्द्रञ्जञ्जनुश्च राजसे । ऋत्वे वरे स्थे मन्या
9232
२
२२ ३१२ 3 9 2
3 9 2
39 3
२५
मुरीमुतोग्रमोजिष्टं तरसं तरस्विनम् ॥ नेमिं नमन्ति चक्षसा मेषं विप्रा सुदीतो वो अहोऽपकर्णे तरस्विनः समृकभिः ॥ समु रेभासो
39 R
3
१२३१२
१२
3 १२ २र
३१२ ३२ ३१२ ३ १ २ ३ २३१ २
9
२र
सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ।। १४ ।। यो राजा
3
3 93 39 ?
3
२३ २३, २
चर्षणीनां याता रथेभिरधिगुः । विश्वासां तरुता पृतनानां ज्येष्ठ यो वृत्रहा गृ ।।
३ २
अभि खरे ।
3
खरन्निन्द्र
R 39
392 392 39 २३१ २ १ २ ३ २३ १ २
उ २
इन्द्रन्तं शुम्भपुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि । हस्तेन वज्रः प्रतिधायि दर्शतो
3 2 3 9
२२
१ २ ३२ ३२ 3 9 २र उक २२ ३ २
3 9
महां देवो न सूर्यः ।। १५ ।। परिप्रिया दिवः कविर्वयांसि नप्त्योर्हितः । स्वानै
१ २
For Private And Personal
ર્
392
२ ३२३२ ३
३ २
२ 39
3 2 3 9 २ ३
यति कविक्रतुः । स सूनुर्मातरा शुचिर्जातो जाते श्ररोचयत् । महान्मही ऋता
१ २
२
१ २ ३ 3 9 2 3 1 2 3
१ २ ३१ २
उक
२२ ३ १२
वृधा ॥ प्र प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः । वीत्यर्ष पनिष्टये ॥ १६ ॥
२
8
9
२ ३१२3 9
२
३१ २
3
१ २ ३१२
२३
१२
त्वं ह्याङ्गदैव्य पवमान जनिमानि घुमत्तमः । श्रमृतत्वाय घोषयन् ॥ येना नवग्वा
3
१ २
3 उ २उ
१२
३२
3
१ २ 3 R
392 3
१ २
3 23 २ 3
दध्यङपोर्णुते येन विमास श्रपिरे । देवानां सुम्ने अमृतस्य चारुणो येन श्रवां
3
१२
२
3 श्उ ३ २
3 23
१२
9.2 3 9
२र
स्यात ॥ १७ ॥ सोमः पुनान ऊर्मिरणाव्यं वारं विधावति । अग्रे वाचः पवमानः