________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
39
२३१२.३१
3१२ क १र २१ २ ३२ ३ १२..
१२
323
3 १२
२२.
३
२उ
सुधी हवै तिरश्या
रच्या
१
२
३
१२.
3१
२
१२३..
२उ
3 २.३ २ ३१
२
3 १.२३ २३१ २
प०४. अर्धप्र० २. द०७॥ पूर्वार्चिकः ।।
॥६॥ ऋषिः-१ मधुच्छन्दाः । २ जेता माधुच्छन्दसः ३, ६ गौतमः । ४ अत्रिः । ५, ८ तिरश्ची । ७ कण्वोनीपातिथिः । । विश्वामित्रः । १० शंयुबर्हिस्पत्यः । इन्द्रो देवता ॥ अनुषुप् छन्दः ॥ गान्धारः स्वरः ।।
॥ ६ ॥ गायन्ति त्वा गायत्रिणो ऽचन्त्यर्कमणिः । ब्रह्मणस्त्वा शतक्रत उदंशमिव येमिरे ॥ १ ॥ इन्हें विश्वा अवीवृधन्समुद्रव्यचसं गिरः । स्थीत रथीनां वाजानां सत्पतिं पतिम् ॥ २ ॥ इममिन्द्रसुतं पिब ज्येष्ठममत्यै मदम् । शुक्रस्य त्वाभ्यक्षरन् धारा ऋतस्य सादने ॥ ३ ।। यदिन्द्र चित्र म इह नास्ति वादातमद्रिवः । राधस्तन्नो विदवस उभया हस्त्याभर ॥४। इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्द्धि महाँ असि ॥ ५ ॥ असावि सोम इन्द्र ते शविष्ठ धृष्णवागहि । आ त्वा पृणक्तिन्द्रियं रजःसूर्यो न रश्मिभिः ॥ ६॥ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो।।ायात्वा गिरोरथीरिवास्थुः सुतेषु गिर्वणः अभि त्वा समनूषत गावो वत्सं न धेनवः ॥ ८ ॥ एतोन्विन्द्र स्तवाम शुद्ध शुद्धेन साम्ना । शुरुक्थैर्वादृध्वांसं शुद्धराशीर्वान् ममत्तु ॥ ६ ॥ यो रयिं वो रयिन्तमो यो युम्नैयुमवत्तमः। सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥ १० ॥
॥७॥ ऋषिः-१ भरद्वाजः । २ वामदेवः शाकपूतो वा । ३ प्रियमेधः । ४ प्रगाथः । ५ श्यावाश्व आत्रेयः । ६ शंयुः । ७ वामदेवः । ८ जेता माधुच्छ न्दसः ॥ देवता-१---४, ६, ८ इन्द्रः । ५ मरुतः । ७ दधिक्रावा ॥ अनुष्टुप् छन्दः ॥ गान्धारः स्वरः।।
॥७॥ प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चा दवने नरः ॥ १ ॥ आ नो वयोवयः शयं महान्तं गहरेष्ट्राम् । महान्तं पूर्विनेष्ठामुग्रं वचो अपावधीः ॥२॥आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रंशविष्ठसत्पतिम् ॥३॥ स पूर्यो महोनां वेनः क्रतुभिरानजे । यस्य द्वारा मनुः पिता देथेषु धिय आनजे ॥ ४ ॥ यदी वहन्त्याशवो भ्राजमाना
१२
31
।.२३१ २.३२
3१२
३१
3 १२
२२१
२१२
३२१३१२
3 २३ २३१.२ ३ १२
For Private And Personal