________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२
प० २. अर्धप्र० २.८० ८॥ पूर्वाचिकः ।। घानाम् । युक्ता वन्ही रथानाम् ।। ५ ॥ उप नो हरिभः सुतं याहि मदानांपते ।
33र . २र ३१ ३१२ ३२ १ २ उप नो हरिभिःसु म् ॥ ६ ॥ इष्टा होत्रा अमृततेन्द्रं वृधन्तो अध्वरे । अच्छावभ्रथमोजसा ॥ ७ ॥ अहमिद्धि पित
परिमधामृतस्य जग्रह । अहं सूर्य इवाजनि ॥ ८॥ वतीनः सधमाद इन्द्रे सन्तु तुविवाजाः । शुमन्तो याभिर्मदेम ॥ ६ ॥ सोमः पूपा च चेततुर्विश्वासां सुक्षितीनाम् । देवत्रा रथ्योर्हिता ॥ १० ॥
उपर.२२
३२उ
२२.३२ ३१ २ ३१२३१र २२
१ २३२ २
॥७॥ ऋपिः-१, ४ श्रुतकताः । २ वसिष्ठः । ३ मेधातिथि प्रियमेधौ । ५ इरिमिठः । ६, १० मधुच्छन्दाः । ७ त्रिशोकः । ८ कुसीदः। ह शुनःशेपः।। इन्द्रो देवता ॥ गायत्री छन्दः ।। पड्जः स्वरः ।।
१
२
१२३ १२.
॥७॥पान्तमावो अन्धस इन्द्रमभिप्रगायत । विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम ॥१॥ प्रव इन्द्राय मादनं हर्यश्वाय गायत । सखायः सोमपाव्ने ॥२॥ वयमुत्वा तदिदा इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥३॥
. इन्द्राय मदने सतं परिष्टोभन्तु नो गिरः। गत
द्राय मदन सुत पारष्टाभन्तु ना गिरः। अकमचन्तु कारवः ॥ ४ ॥ अयं त इन्द्र सोमो निपूतो अधिवहिपि । एहीमस्य द्रवा पिव ॥ ५ ॥ सुरूपकृनुभूतये सुदुघामिव गोदुहे । जुडूमसि ववियति ॥६॥ अभि त्वा वृषभामुते सुतं सृजामि पीतये । तृम्पाव्यश्नुही मदम् ॥ ७ ॥ य इन्द्र चमसेष्वासोमश्चमूपु ते मुतः । पिबेदस्य त्वमीशिषे ॥८॥ योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥६॥ प्रात्वेतानिषीदतेन्द्रमभिप्रगायत । सखायः स्नोमवाहसः ॥ १० ॥
३१२ ३१
3१२
पुर.२र
3
२... 3१२३ १.२
२. ३१.२३१२३१र २र१ २ ३३
॥८॥ ऋषिः-१ विश्वामित्रः । २ मधुच्छन्दाः । ३ कुसीदः काण्वः । ४ प्रियमेधः । ५, ८ वामदेवः ।६, ६ श्रुतकनः । ७ मेधातिथिः । १० बिन्दुः॥ इन्द्रो देवता ॥ गायत्री छन्दः ॥ षड्जः स्वरः
॥ ॥ इदह्यन्वोजसा सुतं राधानांपते। पिबात्वास्थ गिर्वणः ॥ १ ॥ महाँ इन्द्रः पुरश्चनो महित्वमस्तु वनिणे । यौन प्रथिना शवः ॥ २ ॥ आ तू
37 .र
39 ?
For Private And Personal