SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३ १२३२३ १ २३१ २ ३२उ १२ २३ २ १ ३.१२ ३ २ ३१२ 3 २३ २३ १२ २३ १ २३१२ ३१ २३ १ २3 सामवेदसंहिता ॥ ० ८. अर्धप. ३ ॥ वोध्याग्नज्म उदेति सूर्या व्यूऽ३पाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीदेवः सविता जगत्पृथक् ।। यद्युञ्जाथ वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुत्ततम् । अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ अात्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विन समृतः । त्रिवन्धरो मघवा विश्वसौभगः शन्न आवक्षदपि । प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजं सहस्रिणम् ॥ अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुजान आयुधा ॥ समजान आयुभिरिभी राजेव सुव्रतः । श्येनो न वं सु पीदति ॥ स नो विश्वा दिवा वमूतो पृथिव्या अधि । पुनान इन्दवाभरः ॥ १८ ॥ २ . सप्ता न्न श्री २ ३र र 33 २ २ ३ २३१२ यः ।अच्छा ३ २ ३ १२, आभ 3 २ ३ २ इति तृतीयोऽर्धः प्रपाठकः अष्टमश्च प्रपाठकः समाप्तः For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy