________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चांडालीक प्रभावेण स्तम्भने कतिचिजनान । व्युग्रन मूखीश्च पक्षेऽस्मिन् कृत्वा सूरिर्वभूवह ॥११ कदाचिद्गुर्जरे देशे शिष्यैः सह जगामसः । उत्सूत्र कथयन्नास्ते स्वमतस्याभि वृद्धये ॥१२ तत्रत्य गमचन्द्रादि संघेनाहूय कीर्तितः । वादकतु सभामध्ये तथापि नागतः खलः ॥१३ शिक्षा संघस्य दुर्बुद्धिः नजग्राह ततः परम् । ताड़ितोऽपि न नत्याज स्वीयंमूढो दुराग्रहम् ॥६४ वहिष्कृतं करिष्यामः शीघ्रमस्मादिमंखलम् । इति वार्ता ततः श्रुत्वा भयभोतोऽभवत्तदा ॥१५ स्वतुल्यं गुरु द्रोग्धारं वालचन्द्र विचार्यसः । सम> निशि संघते द्रुतं रात्रौपलायितः ॥१६ समारुह्यौष्ट्रिकयानं शोघ्र सस्तम्भने गतः । पत्तनादहमित्येवं लोकानां पुरतो वदत् ॥१७ तदानीं कल्पिता लोका ज्ञात्वातद्वचनं ततः । जनरूचे भवामत्र त्वेकाकीकथमागत ॥१८ सम्भाव्योपद्रव कश्चि दौट्रिके न समागतः । गुजरादह मित्येव लोकानां पुरतोवदत् ॥१६ तद्वाक्यं कल्पितं लोका ज्ञात्वा प्रोचुस्तदा ततः ।
औष्ट्रिकोयं भवेदस्य शिष्य वा औष्ट्रिकामता ॥२० जगञ्चन्द्रोथ तच्छिष्या तद्वता ग्रथिता इव । कद्ध वा राटि प्रचस्क्रुतैः तपा संतापदायतः ॥२१
For Private And Personal Use Only