SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kasagarsuri Gyanmandir शान्तिनाथ जिनस्तोत्र. ॥३१ ॥ YASSANNEARRINEEREYEESHA अनशनं तु ममास्त्विति बुद्धितो, रुचिरभोजनसञ्चितभाजनम् । अनुदिनं विधिना जिनमन्दिरे, शुभमते ! वत ढोक्यसु चेतसा ॥८॥ अनशनमिति । शुभा मतिर्यस्य तत्संधुडौ ! मम त्वनशनमस्त्विति बुद्धितः इति निधयता, रुचिरं च तव भोजनं रुचिरभोजनम् । तत्मश्चितं यस्मिन् तच्च तद्भाजनं च रुचिरभोजनं सञ्चितभाजनं, तत्सुंदरभोज्यवस्तु पूर्णपात्रं, अनुदिनं प्रतिदिनं जिनमन्दिरे जिनालये सुचेतसा शुखमनसा, बत हर्षे होकय पापय ।। ८॥ उपेन्द्रवज्रावृत्तम् अष्टप्रकारां मुनिनाथपूजा, यो देहधारी विदधाति नित्यम् । अर्हत्पदं प्राप्य स याति मुक्तिं, तत्पूजय स्वं विबुधेस्थुरीशम् ॥९॥ अष्टप्रकारामिति । देहं शरीरं धारयतीति देहधारी शरीरधारी यः मनुष्यः नित्यं सततं अष्टमकारा यस्याः तां अष्टवियां मुनीनां नाथः तस्य पूजा तां तीर्घश्वरपूजां विदधाति करोति, स जनः अर्हत्पदै प्राप्य, मुक्ति मोक्षं याति प्रामोति तत्तस्मात् विबुधे तिष्ठतीति विषुधेस्थु विद्वज्जनगण्टबस्थस्त्वं ईशं भगवन्तं पूजय जिनपूजां कुरु ॥९॥ ॥ इति अष्टप्रकारिपूजागर्भितजिनस्तोत्रं समाप्तम् ।। PARESSINUSIMRAN For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy