________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शातिन्नाथ
जिनस्तोत्र
१
॥
शक्रार्यपादकमलं विमलप्रतापं, व्यापादिताखिलखलारिनृपेन्द्र वर्गम् ।
क्षीणाष्टकर्मवरचक्रभृतां प्रयणां, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥
शक्रेति। ते जिनानामिन्द्रा, तं अहमपि स्तोष्ये स्तुतिविषय किये, किल ननु कथं भूतं जिनेन्द्रम् ? शः अमरेन्द्ररच्यै पादकमलं पस्य से देवेन्द्रपूजितचरणकमलं । पुनः कीदृशं ? व्यापादिता मारिता अखिलाच समग्राश्च ते खलाश्च दुष्टाश्च तेऽरयश्च रिपश्च ते नृपेन्द्राश्च पांवमः समूहः येन तं विनाशितसमस्तदुष्ठशवराजसमूहै । पुनः की! क्षीणानि नष्टानि अष्टकर्माणि येषां ते बराणि च श्रेष्ठानि च तानि चक्राणि च ताबि बिभ्रतीति भीणाष्टकर्माणश्च ते वरचक्रभृतश्च तेषां त्रयाणां त्रिसंख्याकानां मध्ये प्रथम मादिमं । पुनः कथं भूतं ! विमकः निर्मल: प्रतापः पराक्रमः यस्य ते ॥२॥
भुत्वेतीति वार्षिकमदाः प्रतिपादनं स्वं, भव्याय पापवनवन्दामृतायमानम् ।
सारं स्वभावसुखदं जिन ! तत्र दान-मन्यः क इच्छति जन सहसा ग्रहीतुम् ? ॥३॥
श्रुत्वेतीति । इति पूवोक्तरीत्या प्रतिपादनं देवेन्द्राणां वचनं श्रुत्वाऽऽकर्ण्य त्वं भव्याय कल्याणाय तत्र नगाँ वार्षिक वर्षप दानमदाः दत्तवानसि । कथं भूतं दानं ? पापवनस्य दुश्चरितारण्यस्य वहि तहहनेऽग्रिरूपं । पुनः कथं भूतं ? अमृतमिवाचरतीत्यमतापमान मुधासदृशं । पुनः कथम् भूतं ? सारभूतं, पुनः कथं भूतं ? स्वभावेन दाननिष्ठरूपरसादिधर्मेण मुखमानंदं ददातीति स्वभावसुखद, हे जिन ! अन्यस्त्वत्सकाशानिनः कः जनः मनुष्यः प्रतिपादनं सहसाऽकस्मात् ग्रहीतुमिच्छति ? न कोऽपीच्छतीत्यर्थः ॥३॥
For Private And Personal use only