________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kailassagersuri Gyanmandir
सिद्धान्तेति । स्वस्यात्मन गुणा सम्पत्सवशानस्थादयस्तेषां भारेण गुरुयन भृताः पूर्णा ये जना यंति भूत्वा पलायिताः विनटा दृष्टा र नीचा मनीषा युद्धि र्येषां ते दुर्मनीपाश्च दस्यषश्च तस्करा अस्मिन् स तस्मिन् ता सिदान्तस्य प्रमाणनिर्णित पदार्थस्तवमा मार्ग स्तरिमन्
एष्यन्ति आगच्छन्ति । हे नाथ ! ते ननु ते एव अमृतं मोक्षं अगुः प्रापुः, नि य पात् पुनीन्द्र! यतीन्द्र : शिवः सुखकारकः शिवपदस्य मोक्षपदस्यान्यः भिन्नः पन्थाः पदवी नास्ति ॥ २३ ॥
आराध्यशासनमपास्तकुशासनं ते, ये ज्ञानिनः स्युरति विस्मय एष नात् । अन्येभ्य एकमिदमेव पृथग्विधाय, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
आराध्येति । हेऽईन् जिन ! अपास्तं कुशासनं येन तत् त्यक्तदर्भासनं ते तब शासन शाखमाराध्याराधयित्वा ये पुरूषा ज्ञानिनः केवलज्ञानवन्तः स्युरपि भवन्त्यपि एषः विस्मय आधर्य न, यत एकम द्वितीयमिदमेव तब शासनमेवान्येभ्योऽन्यशानेभ्यः पृथग विधाय पृथक् कृत्वा सन्तः साधवः अमलं निर्मल ज्ञानस्य स्वरूपं प्रवदन्ति कथयन्ति, तब शासनस्य ज्ञानस्वरूपत्वात् ज्ञानराधनेन शानिनो भवम्त्यत्राश्चर्य कयमिति भावः ॥२४॥
त्वां सेवते दिननिशं निजकेवलश्रीः, प्रक्षीणमोहदनुजं ससुदर्शनं सा।
अध्यासितोपशमसागरमध्यमस्मा-द्वयक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५॥ त्वामिति । हे भगवन् ! भगमणिमायैश्वर्षमस्यास्तीति भगवान् तत्संबुद्धौ हे भगवन् ! अस्मात् इनोस्त्वमेष व्यक्तं स्पष्ट पुरुषोत्त
For Private And Personal use only