________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
जिनस्तोत्र
स्वत्पादपद्यमभिपूज्य भजन्ति पाम्य, पद्मानि किं तदुचितं न वितीर्ण वित्त ? । ब्रह्मस्वरूपमय ! तस्य हि सेवया किं ?, भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥
खदिति । विती दत्तं वितं धनं येन तत्संबुडौ तब पादावेव पचं चरणकमल अभिपूज्य पूजयित्वा पानि कमलानि पयस्यभाव: पायं पनत्वं भजन्ति तत्कि उचितं न ? अपि तूचितमेव ब्रह्मस्वरूपाचुरः ब्रह्मस्वरूपमयः तत्संबुद्धौ । हे ब्रह्मा कारवृत्तिमय ! यो जन इह नगति आश्रितं स्वसेवकं भूत्या संपदाऽत्मना समं तुल्यं न करोति तस्य सेवया किं फलं ? किमपि फलं हि नास्ति, हि निश्चित इति हेतोः तव पादपत्रसेवकार्मा कमलानां पञ्चत्वसंपादने युक्तमेवेत्ययः ॥ १० ॥
पीत्वा वचस्तव नृभिर्न पिपास्यतेऽन्य-दस्तसमानरसमाप्त नयं गताय ? । मिथ्याद्रगुक्तम्भुसिन्धुपयः पिबाना, क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥ ११ ॥
पीत्वेति । गतमचं यस्मात्तस्संचुडी हे गताय ! पापरहित ! अस्त अस्तमित समानश्वासौ रसच समानरसा, शत्रुमित्रयोः समानद्रष्टिता, न समानरस असमानरस, यस्मिन् तत् । आप्तो नयो येन तत् । प्राप्तनीतिमार्ग, तब बचः बचा, पीत्वा पानं कुत्रा नृभिः मनुष्यैः अन्यत् मिथ्यादृष्टिवचनं न पिपास्यते न पीयते । ऋभूणां देवानां सिन्धुः नदी तस्याः पयः पानीयं पिबन्तीति तेषां मंदाकिनीजलपिवानां मध्ये को मनुष्यः मिथ्याशा मिथ्यादृष्टिनोक्तं कथिनं वचनात्मक जलानां निधिः तस्य समुदस्य क्षारं जलं अपितुं पातुमिच्छेन् ? न कोऽपीच्छेत् ॥ ११ ॥
For Private And Personal use only