SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 APPENDIX II.---continued. संघपट्टकधर्मशिक्षाद्वादशकुलकरूपप्रकरणप्रश्नोत्तरशतकशृंगारशतकनानाप्रकारविचित्रचित्रकाव्यसारस्वतशतसंख्यस्तुतिस्तोत्रादिरूपकीर्तिपताका सकल महीमंडलं मंडयंती विद्वज्जनमनांसि प्रमेादयति QQ. From the Ramacharitra of Devavijayagani; No. 452, Fol. 155a. . रामचरित्रम् प. १५५ पृ. १ पं. ७. इति श्रीमत्तपागछे भट्टारकश्रीहीरविजयमूरिराज्ये आचार्यश्रीविजयसेनसरियौवराज्ये पं०श्रीदेवविजयगणिविरचिते गद्यबंधे श्रीरामचरित्रे श्रीरामनिर्वाणगमनो नाम दशमः सर्गः ॥ १० ॥ समाप्तं चेदं रामायणम। श्रीः इदं रामायणं प्रायेण श्रीहेमाचार्यकृतरामायणं उपजीव्य मया कृतमिति संस्कृतभाषयव लिखितं । सत्यपि प्राकृतपद्यबंधचरित्रे तथा सत्यपि संस्कृतपद्यबंधचरित्रे मया आत्मविनोदार्थं कर्मक्षयार्थं च गद्यबंधेन कृतमिति॥ स्वस्ति श्रीमत्तपागछे भट्टारकप्रधानश्री ५ युगविजयदानसूरिशिष्यआचार्य: श्रीराजविजयसूरिशिष्यपं० श्रीदेवविजयगर्णाभिर्विरचितं समाप्तं चेदं श्रीरामायणं ॥ संवत् १६५२ वर्षे आश्विनमासे कृष्णपक्षे दशम्यां तिथी गुरुपुष्ययोगे श्रीमत्मरुस्थल्यां ज्येष्ठस्थित्यां स्थितेन पं०श्रीदेवविजयेन श्रीमालपुरनगरे श्रीमदकबरराज्ये विरचितं श्रीरामायणं । - HOMBAY: PRINTED AT THE GOVERNMENT CENTRAL PRESS, 1904-30 TA For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy