SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 223 APPENDIX II.-continued. संवत्सरमासतिथिवारपूर्व शासनपत्रमिदं । अत्रांकितोऽपि संवत् १२८८ वर्षे वैशाषशुदि ३ गुरावद्येह श्रीमदणहिल्लपाटके समस्तरामावलीसमलंकृतमहाराजाधिराजसमलंकृतमहाराजाधिराज परमेश्वरपरमभट्टारकउमापतिवरलब्धप्राढप्रतापश्रीवृहन्मूलराजमूलदेवपादान् [नु] ॥ १ ध्यात महाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रौढप्रतापश्रीचामुंडदेवपादान् नु] ॥ २ ध्यातश्रीअरिराजनंदनशंकरश्रीवल्लभदेवपादान नु] ॥ ३ ध्यात श्रीमहाराजाधिराजश्रीदुर्लभदेवपादान् [नु ] ॥ ४ ध्यानरतमहाराजाधिराजश्रवृिहद्भीमपादान [नु ॥ ५ ध्यानरतमहा० श्रीमत्कर्णदेवपादान् न ॥ ६ ध्यानरत महाराजाधिराजरिपुराज्यलक्ष्मीस्वयंवरावरवेकजिर्ण. [?]अवंतीनाथ त्रिभुवनमंडन श्रीमज्जयसिंहदेवपादान् [नु] ॥ ७ ध्यातवरदीकृतांगणविनिज्जितशाकंभरीभूपाल श्रीकुमारपालदेवपादान [नु ॥ ध्यातपंचमाक्रांतसपादलक्षलपीपालश्रीमदजयपालपादान [ न ] ।। ९ ध्यात बालनारायणावताररणांगणविनिजितगूर्जराधिकाराधिराजश्रीमूरदेवपादान [नु ] || १० ध्यात अभिनवसिद्धराजरिपुराज्यलक्ष्मी स्वयंवर श्रीमद्भीमदेव कल्याणविजयराज्ये तत्पादपमोपजीविनि प्रभभक्तिसिद्धमंत्रकाभ्यसनव्यसनिनि सुनयानुरंजितगीयमानगुणोघे महामायश्रीभाभूये श्रीश्रीकरणादिसमस्तमुद्राव्यापारान् परिपथयतीत्येवं काले प्रवर्तमाने प्रभोः प्रसादान्महामंडलाधिपतिराणकश्रीलावण्यदेवप्रसादेन प्रसादपत्तालायां भुज्यमानखेटकारापथके तन्नियुक्तदंड श्रीमाधवप्रभूतिपंचकुलप्रतिपत्ती ताम्रशासनं लिख्यते यथा ॥ श्रीमच्चालाक्यवंशान्वये प्रसूतराणकश्रीआनलदेसुत महामंडलेश्वराधिपति श्रीराणकलावण्यप्रसाददेवः स्वपितुरात्मनश्च परमपुण्याभिवृद्धये अग्मितीर्थे स्नात्वा त्रिभुवनस्वामिनं श्रीसोमनाथं पंचांगपूजोपहारविधिना समभ्यर्च्य नमस्कृत्य च संसारासारतां विचित्य दृष्टिगोचरगतानां समस्तपा[प]दार्थवस्तूनामनित्यतां सम[सं]दृश्येत्यमुना प्रकारेण नलिनीदलगतजलदतरलतरं यौवनं जीवितव्यं च प्रहरद्वयसदृशीछाया लक्ष्मीविषप्राया विषया दुःखप्राया भोगाः पुत्रमित्र कलत्रादिकं च स्वार्थसंपत्या नि For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy