SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 APPENDIX II. -continued. श्रीमच्छारंगदेवाद्द्यपुरुष [ प ]तेः पादपद्मप्रसादात् ॥ सर्वव्यापारभारं समखमपगतः सद्गुणोदै[ णौघै ]कपात्रं तत्र श्रीविक्रमा [ हो ] जनि विजितरिपुत्रिणः सत्यमित्रम् ॥ २ ॥ मंत्री तस्मादयादी घृतविजयपदा[ दो ]सिंहसंज्ञां दधानो जज्ञे विद्वज्जनानां हृदयकुमुदमुदावा [ दायिवा ] कूचंद्रिकाभूत ॥ साहित्यन्यायवाद प्रमुख परिणमत्सर्वशास्त्राब्धिपारं प्राप्तः सौख्यैकपात्रं विनयन ( य ) मुखैः सद्गुणैर्गीतकीर्त्तिः ॥ ३ ॥ तस्योच्चैर्मान्यबंधुस्तनुजरजनिनी [ स्तनुजनिरजनि] ख्यातमादौ च तेज: प्रांत सिंहेति नाम प्रदधदवनतः सर्वदा सद्गुरूणां ॥ किंचिलब्धप्रबोधः पृथुमतिविदुषां पादपद्मप्रसादात् [[]]]:] सज्जनानां विनयनययुतो लोकदुर्वाक्यभीरुः ॥ ४ ॥ दैवज्ञालंकृतीति प्राथैतमवितथं संज्ञया स प्रतेने तेनेदं वत्सरीयं फलमिह सकलं सर्वलोकोपकृत्यै ॥ हृज्जीवंति [ती][भूवाभरणगणना विभ्रते ये महेंद्रा : शश्वद्भृत्सभायामृतिधनगुरुता मैत्रभाजोत्र ते स्युः ॥ ५ ॥ According to the way in which I here propose that stanza 4 should be corrected, Tejaḥsimha was the son of Vijayasimha and not his brother. Vikrama also would appear to be rather a friend of the minister of S'ârangadeva than the minister himself, though he must have held some high office. X. From the Tajikdlanikara of Surya; No. 326, Fol. 19, a. ताजिकालंकारः प १९ पृ. १ पं. ४. गौतम्युत्तरतीर चारुवसतिः श्रीपार्थसंज्ञं पुरं : तत्रत्यो गणकाप्रणीः पृथुयशाः श्रीज्ञानराजाभिधः ॥ पुत्रस्तस्य महोदयो मतिभरोत्कर्षादका[र्षीदिमां सूर्य: सुज्ञविधिज्ञ पंडितमुदे श्रीताजिकालंकृतिम् ॥ ४॥ टीके वासनयान्विते ] * गणितपोलीलावतीबीजयोस्तद्वत् श्रीपतिपद्धतेश्च गणितं बीजं तथैकं व्यधात् ॥ एतत्तानिकमच्युतो तार्थ ]मपरं काव्याष्टकं प्रौढधी [] सूर्यो बोधसुधाकराख्यर [ म ] करोदध्यात्मशास्त्राष्टमम् ॥ ५ ॥ B 904-28 For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy