SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 213 Acharya Shri Kailassagarsuri Gyanmandir APPENDIX II. -continued. गणेशो यस्याग्रे तिष्ठति यदाराध्यो भवतीने यावत्तं नारायणाभिधं ततं वन्दे नौमि स्तौमि च । Fol. 3,0. सुधियः प्रतिभा जुषो गङ्गारामेण मया मुक्तावलीप्रकाशात्तन्नामकास्मन्मातामहग्रन्थान्स्फुरिते निष्पत्रे चषके पानपात्रे ... Fol. 3,6. इति श्री ड्युपनामकगङ्गारामविरचितायां चषकतात्पर्यटीकायां श्लोकव्याख्या ॥ End: Fol. 225, b. स्वकीर्त्यनुवृत्तये आशास्ते चषकेति । चिपकः सुवर्णस्य साभिप्रायपदस्य स्पर्शेऽभिप्रेतार्थग्रहणोपायो यस्य तत् । दिनकरेणास्मन्मातामहेन कर्त्रा करेण लेखनत्वात्करणेन कृतः परामर्शः शोधनं यस्य तत् जगदीशस्य ग्रन्थकर्तुमैन्थनं शास्त्रार्णवालोडनं दुरूहशास्त्रमननमिति यावत् तस्य कल्पो.. . कल्पतरुरूपं फलं कामितार्थप्रकाशकत्वात्तदित्यं व्याख्यातं तर्कामृतमाकल्पं पिबन्त्वित्याशीव्युत्थित्सव इत्यार्थिकमत्र कर्तृपद मध्याहार्यम् । P. From Jinavardhanasuri's Commentary on the Saptapadarthi; No. 291, Fol. 25, a. सप्तपदार्थीटीका प. २५ पृ. १ पं. १४ इति श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनवर्द्धन सुरिविरचिता सप्तपदार्थीका समाप्ता ॥ Q. From Govardhand's Tarkabhashaprakidsa ; Nos. 282 and 283. यत्तकै भाषामनुभाषते स्म गोवर्द्धनस्त र्ककथासु धीरः । तेनानवद्येन सुधांशुगौरी कीर्त्तिगुरूणाममृताधिकास्तु ॥ विजयश्रीतनजन्मा गोवर्धन इति श्रुतः । तर्कानुभाषां तनुते विविच्य गुरुनिर्मिति ॥ श्रीविश्वनाथानुजपद्मनाभानुजो गरीयान्बलभद्रजन्मा । तनाति तर्कानधिगत्य सर्वान् श्रीपद्मनाभाद्विदुषो विनोद || For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy