SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 APPENDIX II.--eontinued. M. Works composed by Madhva. || श्रीवेदव्यासाय नमः॥ ॥ श्री० अथ ग्रंथमालिकास्तोत्रप्रारंभः॥ कृष्णं विद्यापति नत्वा पूर्णबोधार्थसद्रुरून् । ग्रंथान्मध्वश्चकारासी सप्तत्रिंशदमंदधीः॥१॥ गीताभाष्यं चकारासौ प्रथम तुष्टिदं हरेः ।। भाष्याणुभाष्ये चकेऽथ अनुव्याख्यानमव्ययं ॥२॥ संन्यासपद्धतिं चके न्यायशास्त्रनिकंतने॥ प्रमाणलक्षणं नाम कथालक्षणसंज्ञकं ॥३॥ उपाधिखंडनं चके मायावादस्य खंडनं ॥ चके प्रपंचमिथ्यात्वमानखंडनमुच्चधीः ॥ ४॥ चकार तत्त्वसंख्यानं साधनं तत्वदर्शनं ॥ ग्रंथ तत्त्वविवेकाख्यं तचोदयोतं हरेः प्रियं ॥६॥ कर्मनिर्णयनामानं ग्रंथं न्यायार्थबंहितं ॥ सुखतीर्थयतिश्चक्रे विष्णुतत्त्वविनिर्णयं ॥६॥ ऋग्भाष्यं च चकारासी सर्ववेदार्थनिर्णयं ॥ ऐतरेयं तैत्तिरीयं बृहदारण्यमेव च ॥ ७॥ ईशावास्य काठकं च छांदोग्याथर्वणे तथा ॥ मांडूक्यं नाम षट्प्रश्न तथा तलवकारकं ॥८॥ चके भाष्याणि दिव्यानि दशोपनिषदां गुरुः॥ निर्णयं सर्वशास्त्राणां गीतातात्पर्यसंज्ञकं ॥९॥ नरसिंहनखस्तोत्रं चक्रे यमकभारतं ॥ द्वादशस्तोत्रमकरोकृष्णामृतमहार्णवं ॥ १० ॥ तंत्रसारं चकारासी सदाचारस्मृतिः [ति] सुधीः॥ श्रीमद्भागवतस्यापि तात्पर्य ज्ञानसाधनं ॥११॥ महाभारततात्पर्य निर्णयं संशयच्छिदं ॥ यतिप्रणवकल्पं वा प्रणवार्थप्रकाशकं ॥ १२ ॥ जयंतीनिर्णयं चके देवकीगर्भजन्मनः ॥ For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy