SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. 33 Fol. 26 आर्ये ।। श्रूयतामिदमादिशति स्म तत्रभवान् श्रीसंघः। यदद्य मरुमंडलकमलामुखमंडनकर्पूरपत्रांकुरथारापद्रपुरपरिष्कारकुमारविहारक्रोडालंकारश्रीवीरजिनेश्वरयात्रामहोत्सवप्रसंगसंगतं । अस्तोकं सामाजिकलोकं कस्यापि निस्तुषरसोपनिषन्निस्यंदिनी रूपकस्याभिनयदर्शनेन परमप्रमोदसंपदं संप्रापयेति || ............ ___ आर्ये अस्त्येव श्रीमोढवंशावतंसेन श्रीअजयदेवचक्रवर्तिचरणराजीवराजहंसेन मंत्रिधनदेवतनुजन्मना रुक्मिणीकुक्षिलालितेन ... परमाहतेन यशःपालकविना विनिम्मितं मोहराजपराजयो नाम नाटकं ॥ नटी ।। साकूतं ॥ अज्य मोहराजपराजउत्ति नाम पि दाव सुंदरं । ता किमित्थवनीयदित्ति सोदुभिछामि ।। सूत्र ।। सोत्साहं ॥ आर्ये समासतः श्रोत्रे श्रोतुमवधेहि तावत् ।। इह हि ॥ पद्मासन कुमारपालनृपतिर्जज्ञे सचंद्रान्वयी जैन धर्ममवाप्य पापशमनं श्रीहेमचंद्राद्गुरोः । निर्वीराधनमुज्झता विदधता द्यूतादिनिर्वासनं .. येनैकेन भटेन मोहनृपतिर्जिग्ये जगत्कंटकः ॥ ४ ॥ नटी ।। अज्य जदि एवं ता एदस्स राएसिणो परमवोधिसत्तस्स अचम्भुदचरिदेण विछाइदाई चिरंदणमहानरिंदललिदाई ॥ सूत्र ।। आर्य एवमेवैतत् । कः संदेहः ।। किंच ॥ अपरमपि किमत्र न प्रवेकमाकलयामः ।। यतः ।। थारापद्रपुरं निसर्गचतुरं चैत्येषु सर्वोत्तम किंवैतन्जिनमंदिरं रसमयं चौलुक्यवृत्तं स्वयं । जंघालः कविराजवर्त्मसु यशःपालः प्रवीणः कविमगृह्याः कुशलाः कलासु तदहो दिष्द्या प्रसन्नो विधिः ॥५॥ कर For Private and Personal Use Only
SR No.020606
Book TitleReport On Search For Sanskrit MSS Year 1880 1881
Original Sutra AuthorN/A
AuthorF Kielhorn
PublisherGovernment Central Book Depot
Publication Year1881
Total Pages121
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy