________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
س س سه سر سه سه س
س س س
س
. विषयाः . पृष्ठं विषयाः सपणविवादस्थले निर्णयप्रकारः १२९ शिरोमुण्डनादिदण्डाः छलनिरसनप्रकारः ... ... १२९ | अङ्कने च व्यवस्था ... छलानुसारिव्यवहारलक्षणम् ... १३० चक्षुर्निरोधशब्दार्थः ... निद्भुतैकदेश विभावने निर्णयप्रकारः १३० कीदृशो भोगः प्रमाणम् ... १३९ न्यायाधिगमे तर्कः... ... १३० आगम निरपेक्षस्य भोगस्य प्रामाण्यं १४० अनेकार्थाभियोगे निर्णयः ... १३१ अनागमोपभोगे दण्डः ... स्मृत्योर्विरोधे निर्णयप्रकारः ... १३१ आगमसापेक्षभोगविषये ... धर्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्ती त्रिविधः स्वीकारः ... ... १४१
निर्णयः ... ... १३२ | स्वीकारे नियमः ... ... १४१ धर्मशास्त्रार्थशास्त्रोदाहरणम् ... १३२ पुरुषव्यवस्थया प्रामाण्यव्यवस्थया आततायिहननविषये निर्णयः ... १३२ च आगमविषये दण्डव्यवस्था १४१ द्विजातीनां शस्त्रग्रहणे
अभियुक्ते मृते निर्णयः ... १४२ आततायिनः ... .... | व्यवहारसिद्धये व्यवहारदर्शिनां अन्योदाहरणम् ... ... | बलाबलम् ... ... १४२ अन्यथाकरणे प्रायश्चित्तम् ... १३३ प्रबलदृष्टव्यवहारविषये ... १४३ प्रमाणचतुष्टयम् ...
| मत्तोन्मत्तादिभिनिर्णीतव्यवहारप्रमाणभेदाः
विषये ... ... १४३ मानुषदिव्यप्रमाणग्रहणे निर्णयः १३४ गुरुशिष्यपितृपुत्रादीनां व्यवहारतत्रोदाहरणम् ... ... विषये दिव्यप्रमाणग्रहणे निषेधः ... १३४ | स्त्रीभर्तृव्यवहारविषये ... १४३ तदपवादः ... ... १३५ खामिदासव्यवहारविषये .... लेख्यादीनामपि क्वचिनियमः ... १३५ अनादेयवादविषये . ... १४४ प्रमाणबलाबलविचारः ... १३५ गोपशौण्डिकादिस्त्रीणां व्यवहारे १४४ आध्यादिषु पूर्वोत्तरक्रियानिर्णयः १३६ परावर्त्यद्रव्यविषये निर्णयप्रकारः १४४ दशविंशतिवर्षोपभोगे निर्णयः ... १३६ तत्र कालावधिः ... ... १४४ अनागमोपभुक्तौ दण्डः ... १३७ | तत्र नृपतिभागः ... ... १४४ अस्वलस्य दाने दण्डः ... १३७ स्वाम्यनागमविषये ... ... दशविंशतिवर्षोपभोगे हानेरपवादः १३७ निधिप्राप्तौ निर्णयप्रकारः ... १४५ उपनिक्षेपलक्षणम् ...
ब्राह्मणस्य निधी प्राप्ते निर्णयः ... १४५ आध्यादीनां हर्तुर्दण्डः ... १३८ | ब्राह्मणभिन्नस्य निधौ लब्धे निर्णयः १४५ दण्डपरिमाणम् ...
अनिवेदितनिधिविषये निर्णयः १४५ दण्डप्रकाराः ...
धनस्वामिन्यागते निर्णयः ... १४५ धनदानाशक्तौ दण्डप्रकारः ... १३८ / तत्र राजभागः ... ... १४५ उत्तमसाहसदण्डखरूपम् ... १३८ चौरहतद्रव्य विषये ... ... १४६ ब्राह्मणस्य वधदण्डनिषेधः ... १३८ चौरहतद्रव्यापहारे राज्ञो दोषः ... १४६
... १४३
१३७
س
१३८
For Private And Personal Use Only