SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ गोभिलीयरह्मकर्मप्रकाशिका।। छन्दो ऽग्निर्देवता ऽऽज्य हामे विनियोगः । अन्नस्य पृतमेव रसस्तेजः सम्पत्कामो जुहामि स्वाहा ॥ अग्नय इदं न मम । तन्त्र शेषं समाप्य ब्रह्मणे दक्षिणां दत्वा वामदेव्यगानं कृत्वा ब्राह्मणान्भोजयेत् । इति पुरुषाधिपत्यप्रदप्रयोगः ॥ ... अथ पशुकामस्य पशुप्रदप्रयोग उच्यते ॥ तत्करिष्यन् गोष्ठेष्वग्निमुपसमाधायाज्यतन्त्रेण व्याहृतित्रयहामान्ते ऽन्नस्य एतमितिपूर्वोक्तमन्त्रेणाज्याहुतिं कुर्यात् । ततस्तन्त्रशेषं समापयेत् । इतिपशुप्रदप्रयोगः ॥ ____ अथ गोषु तप्यमानासु तत्तापशान्तये होम उच्यते ॥ पूर्ववगोष्ठाग्निमुपसमाधाय क्षिप्राविधिना लोहचूर्णानि अन्नस्य एतमितिमन्त्रेण जुहुयात । अस्य चीवरहामकर्मति नाम । उक्तानामाधिपत्यप्रदपशुप्रदचीवर होमकर्मणां परिभाषासूचोक्तकाले सकृदेवानुष्ठानम, अभ्यासानुपदेशात् । सकृत्प्रयोगेणोक्तफलाप्राप्तावात्तिं वा कुर्यात् ॥ ___अथ स्वस्ययनग्रन्यिकरणप्रयोगः ॥ मार्ग गच्छतः प्रतिभये जाते स्वकीयस्यान्यस्य वा वस्त्रस्य दशानां बीन ग्रन्थीन कात । अन्न वा एक छन्दस्यमित्यादिभिरुक्ताभिस्तिसृभिग्भिस्स्वाहान्ताभिरेकैकयी एकैकग्रन्यिकरणम । एतकर्मणा सहायानामपि स्वस्त्ययनम् ॥ इति स्वस्ययनग्रन्यिकरणप्रयोगः ॥ अथाचितसहस्रकामस्थाक्षतसत्त्वाहुतिप्रयोगः ॥ तत्करिध्यन्नग्निमुपसमाधाय क्षिप्र होमविधिना ऽक्षतमत्वाहुतिसहस्रं For Private And Personal Use Only
SR No.020597
Book TitleRanpingal Part 01
Original Sutra AuthorN/A
AuthorRanchodbhai Udayram
PublisherKutchh Darbari Mudrayantra
Publication Year1902
Total Pages723
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy