________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा // // // यहा॥समुदितिभिन्नम्पदम्॥समुत्सपीतिः॥सवात्सल्यस्सन्नित्यर्थः॥भासतामिनिनुपू-प. चित्॥योयत्रतिवति॥सनत्रोद्भासनङ्कोस्येव॥ श्रीरामस्यहदयनिलयत्वन्तुस्फुटमेव॥ईश्वर स्सर्वनानांहद्देशेर्जुनतिधतीनिमगवद्वचनान्॥भजन्तियेत्वाममलात्मनांसनान्तेषांहदो सहसीतयावसेतिमुनिसिंहवचनाच॥नचरामस्यस्वान्तोद्भासने॥ करणापेक्षा॥ तस्यैवहषी केशत्वात् ॥नहिदीपदर्शनकृते परोदीपउद्दीप्यतेयथादीपोऽन्धकारगनघटपगदीनुद्भासयति ॥स्वयमप्युद्भासते॥एवमेवश्रीरामइन्द्रियगणानुद्भासयति ॥नतेनमुन्दासयितुमलमिनिनि कृष्टोतर्थः। तथाचवासुदेवगर्भस्तुतौरसुदेवोक्तिः॥एवम्मवान्बु नुमेयलक्षणेस्थैिर्गुगैस्सनपितद्गुणग्रहइत्यादि॥सकः॥यस्मिन्॥सुमतयोयोगिनः॥सनकाद्याः॥मुदाआना न्देन॥रमन्ते॥सर्वभूतात्मतया॥धारणाडूर्वन्ति॥ यश्च // विश्वस्मिन्॥जगनि।सर्वस्मिंश्च राचरात्मके भूतवर्गेवा॥रमते॥सः॥क धिकरणरूपेण॥ द्विधाहिरामशब्दव्युसत्तिः॥ तथाचोक्तम्॥रमन्तेयोगिनोयस्मिन्सत्यानन्देचिदात्मनि॥ इनिरामपदेनासौपरब्रह्माभिधीय ते॥ इनि॥ रमन्तेयोगिनोयस्मिन्नित्यत्राधिकरणेघञ् ॥इतरत्रकर्तरि॥अबरामशब्दस्यव्यु सत्तिः॥अधिकरणप्रत्ययान्तपरैव॥ननुकर्तृप्रत्ययान्तपरेतिराधान्तः॥अकर्तरिचकारकेस लायामितिपाणिनीयसूत्रात्॥कभिन्लेकारकेघविधानान्॥ परन्त्वत्र // यथा॥अकर्त For Private and Personal Use Only