________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचासौ॥ विपक्षीगरुडः // तेनगरुडेननिजवाहनेन ॥लसतिक्रीडनिस्वैरयात्रादौ सत्तादृशः॥क्रूरशङ्करयोरुपइतिनाममाला।सचासौ॥सद्भावः॥सनामावोभक्तिर्यस्मिंस्तादृशः॥यहा।सतोत्नन्यान्निजभक्तान्॥भावयति॥स्वस्मिन्सच्चिदानन्दैकरसव रूपामेलयतीति। तादृशः॥भूमिश्रणे॥यहा।सत्सुब्रह्मादिषु॥भानिसर्वोत्कर्षणप्रकाशा नि॥इतितादृशः॥ीणादिकोवप्रत्ययः॥यहा। सनीसर्वोत्कृष्टानादीप्तिर्येषान्तेसद्भाः॥मार्त्त ण्डादयः॥तान्॥अवतिरक्षति॥राव्हादिषयइतितादृशः॥तसम्बोधनम्॥पुनः॥ भो। दूर॥भड़ेसंहारे॥उछुरउद्यतःकालरूपेणेतितादृश॥राजेन्द्र तवपुत्रोहंसर्वसंहारकार क इतिकालोक्तेः॥पुनः ॥मोद्यस्याजिष्णुः सचासौ॥श्रीरामस्यमोफत्वनारायणावता रत्वेनभानुवंशोद्भवत्वेन वासुघटमेव ॥यहा॥प्रोद्यन्तीमकर्षणाविर्भवतीयाफ्यान्तिः।।। तस्याभराभिलावने ॥संसारकनिदानतदतिशयनिर्मूलने॥रतो तीववाहपरिकरस्सः // तादृश॥उत्तरोत्तरमत्रकर्मधारयेविहिनेवा॥ एकैवसम्बुडिरवसेया॥यहा॥भवेत्यादि रतान्तमेकमेवसम्बुन्यन्तम्पदम्॥ नत्र॥ भवस्यसंसारस्य॥उग्राकरालाया॥मीति || ननमरणभयम्॥ तया॥ विलसन्ती॥संश्लिष्टाचञ्चन्तीवासद्भावभङ्गोडुरा॥साधुना नत्लापहरणोद्यता॥यामोयन्तीसर्वतः प्रसरन्ती॥लान्तिदेहात्मविपरीतज्ञानलक्षणा॥ For Private and Personal Use Only