SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १४३ शृङ्गी-वटः शृङ्गी-विषम् शृङ्खलकः-उष्ट्रः शृङ्खलारणकः-कोकिलाक्षः शङ्खलिका-कोकिलाक्षः शङ्खली-कोकिलाक्षः शुतोणी ४२८ शेखरम्-लवङ्गम् शेखरी-वन्दका शेफकः-घोटः शेफः- शिश्नम् शेफालिका १५० शेफालिका ४३७,४३९,४३९ शेफालिका-शुक्लाङ्गी शेफाली ४२२ शेफाली-शेफालिका शेमुषी बुद्धिः शेलु:- श्लेष्मातक: शृगालिका-पृष्टिपणी शगालिका–विदारिका शृगाली-कोकिलाक्षः शगाली--विदारिका शृङ्गकन्दः-शृङ्गाटकः शकस्वरूपम् ३१४ शङ्गकः-जीवकः शृङ्गकः-विषभेदः शृङ्गबेरम्-आर्द्रकम् शृङ्गवेरम्-शुण्ठी शृङ्गभेदी-गुण्ठः शृणमूल:-शृङ्गाटक: शृङ्गरुहः-शृङ्गाटकः शृङ्गरोहः--भतणम् शृङ्गरोह:-भूतृणः शृङ्गवेरिका ४३५ शृङ्गम् ३२४ शृङ्गाटकः ३४० शृङ्गाटम्—गौरसुवर्णम् शृङ्गाटी-जीवन्ती शृङ्गारकम्---सिन्दूरम् शृङ्गारभूषणम्-सिन्दूरम् शृङ्गारम्-कालेयकम् शृङ्गारम्ल वङ्गम् शृङ्गारम्-सुवर्णम् शङ्गारि—माणिक्यम् शृङ्गाह्वाः—जीवकः शुङ्गिका-शृङ्गी शृङ्गिः -भेड: शृङ्गिणी-बलीवर्दः शृङ्गी २२ शृङ्गी ४२५,४३०,४४० शङ्गी--अतिविषा शृङ्गी-आम्रातकः शृङ्गी-ऋषभः शृङ्गी-पर्वतः शृङ्गी-प्लक्षः शङ्गी-मत्स्यः शङ्गी-महिषः शैखरिकः-अपामार्गः शैलकम्-शैलेयम् शैलगर्भावा-श्वेतशिला शैलजम् ४२७ शैलजम्-शैलेयम् शैलजा ४२३ शैलजामूलम्--सैंहली शैलवल्कला-श्वेतशिला शैलसुता तेजस्विनी शैलम्-शिलाजतु शैल:-पर्वतः शैलु:-श्लेष्मातकः शैलषम्-जातीफलम् शैलूपः-बिल्वः शैलेन्द्रजा–गङ्गा शैलेन्द्रस्थः-भूर्जः शैलेयकम् ४२८,४३८ शेलेयकः ४३८ शैलेयम् ११०,४२२ शैलेयम्-शिलाजतु शैलोद्भवा-चतुष्पत्री शैवलम्-जलमुस्तम् शैवलिनी-पानीयम् शैवः-धत्तरः शैवपत्रः--बिल्वः शैवः-बुकः शेवः-वसुकः शैवालम्-जलमुस्तम् शैवालिनी-पानीयम् शैशिरः-चटकः शो. शोकनाश:--अशोकः शोचि:-आतपादयः शोणजलगुणाः ३८२ शोणपत्रः-क्रूरः शोणपद्मम्-रक्तपद्मम् शोणपुष्पी-सिन्दूरी शोणरत्नम्-माणिक्यम् शोणशालि:-व्रीहिः शोणसंभवम्-मूलम् शोणम्-रक्तम् शोणम्-सिन्दूरम् शोणः-इक्षुः शोण:-क्रूरः शोण:-घोटः शोणः-स्योनाकः शोणितसंभवम्-आमिषम् शोणितम् ४२७ शोणितम्-कुङ्कुमम् शोणितम्-तृणकुङ्कुमम् शोणितम् रक्तचन्दनम् शोणितम्--रक्तम् शोणितामयः- रक्तामयः शोणोपल:-माणिक्यम् शोथः---शोफः शोधनम्-कङ्कुठम् शोधनम्-कासीसम् शोधनः--निम्बूकः शोधनी-ताली For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy