SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना विजया-हरीतकी वितुना–तामलकी विपिनम्-काननम् विजला--चन्नुः वितुनिका तामलकी विपुलस्रवा-गृहकन्या विजम्भितम---विकसितम विदग्धः-पण्डितनामानि विपुषा–हपुषा विजुलः-शाल्मलीकन्दः विदन्-पण्डितनामानि विप्रकाष्ठम्-तृलम् विजुला-चत्रुः विदरणम्-विद्रधिः विप्रप्रिया ४२२ विज्जुलम्-त्वक् विदला--श्यामा विप्रलम्भी-किङ्किरातः विज्जुलिका—जन्तुकारी विदारकम्-वज्रकम् विप्रः-पिप्पल: विज्ञः—पण्डितनामानि विदारिका ३४,४२४ विप्रः--ब्राह्मणः विज्ञानतैलगर्भः----अङ्कोटः विदारिगन्धाढ्यो गणः विप्राङ्गी-कटुका विटकः—गरिपाषाणः विफल:--अवकेशी विटका-पिटका विदारिगन्धा--शालिपर्णी विफला-केतकीद्वयम् विटपः-विस्तारः विदारिणी-काश्मयः विबन्धः-विष्टम्भः विटपी--वटः विदारी ४४० | विबुधः-पण्डितनामानि विटपी-वृक्षः विदारी-विदारिका विभा-आतपादयः विटप्रियः—मुद्गरः विदिशः ४१८ विभा--कान्तिः विटवल्लभा---पाटला विदुरजम्-वैडूर्यम् विभाण्डी ४२६,४३२ विट्खदिरम् ४३९ विदुरः---पण्डितनामानि विभाण्डी-आवर्तकी विट्खदिरः १२ विदुल: वेतसः विभानुगा- छाया विट्खदिर:-मरटः विदुला–सातला विभावरी—रात्रिनामानि विट्—मलम् विदोषम् –त्रिदोषम् विभीतकः ५० विट–वश्यः विद्युज्ज्वाला-कलिकारी विभीतक:-कलिन्दः विडङ्गकः ४२७ विभीषण:-----नल: विद्रधिः ४१० विडङ्गक:-गुडची विडङ्गम् ४२७,४३७ विद्रावणी—काकमाची विभुः-आत्मा विमर्दक:-चक्रमर्दः विद्रुमम—प्रवालम् विडङ्गम्-विडङ्गा विडङ्गः ४३३,४३७ विद्रुमः-प्रवालम् विमलम् २८९ विद्रुमलता-नलिका विमलम्-अभ्रकम् विडङ्गा ७१ विद्रुमलतिका–नलिका | विमलम्—महारसाः विडा-कपटम् विद्वान्पण्डितनामानि विमल:—विमलम् विडाली—विदारिका विद्वान्—वैद्यः . विमला-सातला विड्वराहः-सूकरः विद्वेष्यम्-कोलकम् विमहा ४४० वितस्ता ३८३ विनम्रम्-तगरम् विमुखी-सर्पः वितस्तिः--प्रादेशाद्यगुलिना-विनिद्रम्-विकसितम् विमोहनम्-तमोगुणः विरङ्गम्-कङ्कुष्ठम् वितानकः ४२२ विनीतः—बलीवर्दः विरलम्-दधि वितानक:-माडः विपश्चित् पण्डितनामानि विरिजपत्रिका-नाकुली वितुन्नकम् ४२४ विपाण्डु:-त्रपुसम् विरुल:-सर्पः वितुन्नकम् ४३८ विपादिका–पादस्फोट: विरूपम्-मूलम् वितुनकम् –धान्यकम् विपादी-विश्वग्रन्थिः | विरूपा-अतिविषा वितुनभूता-तामलकी विपाना-सुरा विरूपा-धन्वयासः मानि विनीतः—दमनम् For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy