________________
Shri Mahavir Jain Aradhana Kendra
१२०
रोहिणीरमणः -- बलीवर्द: रोहिणी हरीतकी रोहितकः १९६ रोहितः - मत्स्यः रोहितः — रोहिणः
रोहितः --- रोहितकः
रोहिषम् — कत्तृणम्
रोहिषः—भूतॄणः रोहिषः—मत्स्यः रोही- उदकीर्यः रोहीतक:- रोहितकः
रोही - मृगः रोही-रोहिणः रोही-रोहितकः
रौ.
रौद्री ४३१ रौद्री -रुद्रजटा रौप्यम् २०३ रौप्यम् ४२८
रौप्यम्-तारम् रौहिणकम् -- रत्नसामान्यम् रौहिणेयम् — गारुत्मतम् रौहिषः— मृगः
ल.
लकुचम् ४२५
लकुचः ३६७
लकुड: करवीरः
लक्षीः कान्तिः
धन्वन्तरीय निघण्टुराज निघण्टुस्थशब्दानां
लक्ष्मीः—ऋद्धिः
| लक्ष्मी:- पद्मचारिणी
लक्ष्मीः – रत्नानि
| लक्ष्मी:- शमी
लक्ष्मी:- श्वेततुलसी
| लगुड : ---- करवीरः लघुकाश्मरी ४२९ लघुकाश्मर्यः –— कट्फलः
| लघुचिभिटा -- मृगाक्षी लघुद्राक्षा-उत्तरापथिका लघुपत्रकः – शिग्रुः | लघुपत्रफला – उदुम्बरः लघुपत्री — पिप्पल : लघुपर्णिका - मूर्वा लघुपर्णिका - शतावरी लघुपाषाणभेदकः ४२९ | लघुपिच्छल :- भूकर्बुदारः
लक्ष्मणकः- मुचकुन्दः
लक्ष्मणा २५,३५२
लक्ष्मणा ४३०, ४३० लक्ष्मणा -- सारसी
लक्ष्मीताल:- श्रीताल:
लक्ष्मीफलम् ४२१
लक्ष्मीफल:- बिल्वः
लक्ष्मीवान् — रोहितक:
लक्ष्मीवेष्टः श्रीवेष्टः लक्ष्मीः ४३०,४४९
www.kobatirth.org
लघुपुष्पः —— कदम्बः लघुपुष्पा --- केतकीद्वयम् लघुवदरी — बदरम् लघुत्राह्मी क्षुद्रपत्रा लघुभूतद्रुमः --- भूकर्बुदारः लघुमन्थः -- क्षुद्राग्निमन्थः लघुमांसी - गन्धमांसी लघु – लामजकम् लघुशतावरी ४३५ लघुशीत: - भूकर्बुदार: लघुशेलुः --- भूकर्बुदारः
लघुसदाफला - उदुम्बरः लघुहेमदुघा–उदुम्बरः लघुदुम्बरा— उदुम्बरः
लघ्वजानवनीतम् ३८५ लघ्वी स्पृक्का
लङ्का ४३०
लङ्का - करटः लङ्गलिका –— पृष्टिपणी
लज्जा ४२५ लक्ता—-रक्तपादी लालुः- रक्तपादी
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| लजिका-रक्तपादी
लट्वा — कुसुम्भम्
लता ३२७ लता ४३८
| लताकरञ्जः ३५८
लताकरञ्जः ४३३ लताङ्गी— शृङ्गी लताजात:-ऋद्धिः
लताताल: - हिन्ताल: लता - त्रपुसम्
लता - दूर्वा लतामणिः – प्रवालम् लतार्क:- पलाण्डुः |लतावल्ली—कैवर्तिका
| लता सारिवा
लता --स्कन्धः लताह्वयम् — तालीसकम्
लपनम् —मुखम् लब्धवर्ण: पण्डितनामानि | लम्बकर्णः -- अङ्कोटः लम्बकर्ण: छागलः | लम्बकर्णः - रणगृध्रः
|लम्बदन्ता-सैंहली |लम्बबीजा- सैंहली लम्बा- कटुकालाम्बुनी | लम्बिका सूक्ष्मजिह्वा |लम्बुजा – महाश्रावणिका | लम्बोष्ठः—उष्ट्रः ललन:- प्रियालः
ललन:-राला | ललन:- सर्जकः
| ललना ४२३
| ललनाप्रियम् — वालकम् ललनाप्रियः --- कदम्बः
ललना - स्त्री
ललाटम् ३९६
| ललिता – कस्तूरिका
| ललिता —स्त्री
| लवङ्गकलिका— लवङ्गम्