SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। मेला--महानीली मोटनः–वायुः मौलि:-शिरः मेलिका-चर्मकी मोटा ४२७ म्लाना-रजस्वला मेषकः-जीवन्तः मोटा-बला म्लेच्छकन्दः-रसोनः मेषशृङ्गी--अजशृङ्गी मोदकमोदक:-तवराजशर्करा म्लेच्छभोजन:-गोधूमः मेष:-ग्राम्याः मोदकी-जिङ्गिणी म्लेच्छमुखम् --ताम्रम् मेषः–भेड: मोदनी-यूथिका म्लेच्छम् ताम्रम् मेषाक्षः-चक्रमर्दः मोदा ४३१,४३ म्लेच्छम्—हिङ्गुलम् मेषाक्षिकुसुमः--चक्रमर्दः मोदा-अजमोदा म्लेच्छ: ४२६ मेषान्त्रिः-वृषमेधा मोदाव्या-अजमोदा य. मेषान्त्री—वृषमेधा मोदिनी-अजमोदा यकृत्-शरीरास्थ्यादीनि मेषावयः-चक्रमर्दः मोदिनी-प्रेष्मी यक्षकर्दमः ३०४ मेषी-तिनिसः मोदिनी-मल्लिका यक्षतरुः-वट: मेषी-मांसी यक्षधूपः-राला मेषीमूत्रम् २८३ मोदिनी-सुरा यक्षधपः-सर्जकः मेहनम् --शिश्नम् मोरटकम्---इक्षुमूलम् यक्षावासः---वट: मेहन:-मुष्ककः मोरटम्-इक्षुमूलम् यक्ष्मा-राजयक्ष्मा मेहः-प्रमेहः मोरटः ९ यज्ञनेत्री-सोमवल्ली मोरटा—मूर्वा मोषकः--जीवन्तः यज्ञयोग्यः-उदुम्बरः भैरेयी-मुरा यज्ञवल्ली-सोमवल्ली मोषी–महामृषकः मो. यज्ञवल्ली—सोमवल्ली मोसः—मत्स्यः मोक्षकः-मुष्ककः यज्ञवृक्षः---वृक्षः मोहकारी-माडः मोघपुष्पा-वच्या यज्ञश्रेष्ठा-सोमवल्ली मोहन:-धत्तुरः मोघा-काष्ठपाटला यज्ञश्रेष्ठा-सोमवल्ली मोहवृक्षः--रेवती ३२७ मोघा-सितपाटलिः यज्ञाङ्गः-उदुम्बरः मोहम्-मोहः मोचक:----जीवन्तः यज्ञाङ्गः-खदिरः मोहः २६३ मोचकः--मुष्ककः यज्ञाङ्गा-सोमवल्ली मोचनियासक:-शाल्मली मोह:-तृष्णादयः यज्ञाङ्गा-सोमवल्ली मोचरसः--शाल्मली मोहिनी-उपोदकी यज्ञियपत्रकः-मृदुदर्भः मोचसारः-शाल्मली यज्ञियः-उदुम्बरः मोचस्रावः----शाल्मली मौक्तिकतण्डुलः-जूर्णा यज्ञियः—विकतः मोचः-शाल्मली मौक्तिकप्रसवा-मुक्ताशुक्तिः यमद्रुमः-शाल्मली मोचा ४२३ मौक्तिकशुक्ति:—मुक्ताशुक्तिः यमलच्छदः-कोविदारः मोचा ४३१,४३४,४३८,४३८ मौक्तिकसूः-मुक्ताशुक्तिः यमलपत्रकः-अश्मन्तकः मोचा--कदली मौक्तिकम् २१८ मोचाख्यः---शाल्मली माक्तिकम् ४३० यमस्वसा-यमुना मोचा-ज्येष्ठा ३२७ माक्तिकेयम्-मौक्तिकम् यमुना ३८२ मोचा-नालिनी मौ भीतृणाख्यः-मुझः यय ४३१ मोचा-शाल्मली मौजीपत्रा-बल्वजा ययुः-घोटः मोचिका ४२९ मौद्रीनम्-भूमिभेदः यवकः ४३६ मो. For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy