SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां माक्षिकम्-मधु माता-अवनी माक्षिकम्-महारसाः माता-आखुकर्णी माक्षिकम् --हेममाक्षिकम् माता-ऐन्द्री माक्षिका–मक्षिका माता-धूसरी माक्षिकाश्रयम्---सिक्थकम् । माता-बलीवर्दः माक्षीकशर्करा मधु माता-महाश्रावणिका माक्षीकशर्करा- मधुशर्करा माता--मांसी माक्षीकशर्करा-माध्वीसिता मातुलकः-धत्तूरः माक्षीकम्-मधु मातुलपुष्पम् ४२२ माक्षीकम्-हेममाक्षिकम् मातुलफलम् ४३६ मागधम्-जीरकम् मातुलम् ४३६ मागधः--जीरकम् मातुलानी ४३६ मागधा-जीवन्ती मातुलिङ्गम्-सुवर्चलम् मागधी-चपला मातुलिङ्गः--बीजपूर्णः मागधी—पिप्पली मातुलिङ्गिका–वनबीजपूरकः मागधी-युथिका मातुलुङ्गः ४२१ मागधी-शतपुष्पा मातुलुङ्ग:-बीजपूर्णः माधवती-पूर्वा दिक् मारकः-ऋषभः माघः ४१७ मानन्दी-गुच्छकरः माङ्गल्यदर्शनः-मत्स्यः मातवाहिनीवल्गुली माङ्गल्यनामधेया-जीवन्ती मात्सर्यः--मकोरः माङ्गल्यम् ४३३ मादनः–मदनः माङ्गल्यम्--दधि मादनी-माकन्दी माङ्गल्या-जीवन्ती मादिका-विजया माङ्गल्या-रोचना मादिनी--विजया माचिका-अम्बिका मादु:-विजया माचिषा ४२२ माधवद्रुमः-आम्रः मारिकः-अपामार्गः माधवप्रियम्-कालीयकम् माडद्रुमः--माडः माधवः-मधुकः माडः १८२ माधवः- वसन्तः माड:--वितानकः माधवः-वासन्ताः माढि:--पर्णशिरा माधवः-वैशाखः माणवकम् --पालेवतम् माधवी ३७० माणतकः-बालसामान्यनामानि माधवी ४२७ माणिक्यम ३७७ माधवी ४२८ मातङ्गमकरः --मकरः माधी-अतिमुक्तः मातङ्गः-हस्ती माधा--गृष्टिः मातङ्गी-हस्ती माधवी-मधुशर्करा मातरिश्वा-वायु: माधा-वासन्ती माधवी-शतपुष्पा माधवी-सुरा माधवेष्टा—गृष्टिः माधवोचितम्---कोलकम् माधवोद्भवः-क्षीरी माध्वीकफल:-नारिकेल: माध्वीकम्-सुरा माध्वीका--निष्पावः माध्वी-दीप्या माध्वी--मधु माध्वी सिता ९२ मानवः--मानुषः मानवाः—मानुषः मानसम्म नः मानसालयः---हंसः मानिनी-स्त्री मानी--सिंहः मानुषमूत्रम् २८४ मानुषः २६१ मानुषा:--मानुषः मानुषीपयः २४१ मान्द्यम्--आलस्यम् मान्यम्--व्याधिः माया-प्रकृतिः मायाफलम् ३४६ मायावी-बिडाल: मायिका-मायाफलम् मायिफलम्-मायाफलम् मायि-मायाफलम् मायूरी-अजमोदा मारकम्-हिङ्ग्लम् मारजातकः-लोमशबिडाल: मारिषः ४३५ मारिचपत्रकः-सरल: मारिचम्--कोलकम् मारुतः–वायुः मारुतापहः---वरुणः मार्कण्डीयम्भू म्याहुल्यम् मार्कवः ४३० For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy