SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां महाचक्षुः-बृहचञ्चः महापञ्चमूलदशमूले ३०२ महाबला-कीटिका महाचत:--राजाम्रः महापश्चागुलादिकः-स्थूलैरण्डः महाबला-नीलिनी महाछाय:-बटः महापत्रा-गाङ्गेरुकी महाबला---वत्सादनी महाजधः-उष्ट्र: महापद्मः--सर्पः महाभद्रा-काश्मयः महाजटा-रुद्रजटा महापारेवतम् -पालेवतम् महाभृङ्गः-नीलभृङ्गराजः महाजम्बः-जम्बू: महापालेवतम्-पालेवतम् महामण्डकः-मण्डकः महाजव:--मृगः महापाशुपत:-बुकः महामत्स्यः-कच्छपः महाजाति:-वासन्ती महापिण्डी ३६६ महामनाः-महाशृङ्गः महाजाली-आवर्तकी महापिण्डीतक:-महापिण्डी महामांसी-रुदन्ती महाजाली-धामार्गवः महापिण्डीतक:-वाराहमदनः | महामुण्डतिका—महाश्रावणिका महाटवी-महावनम् महापिण्डीतरुः–महापिण्डी महामुण्डी–महाश्रावणिका महातिक्त:--किराततिक्तः महापीलु:----पीलु: महामुनिः---तुम्बुरुः महातिक्तः–महानिम्बः महातिक्ता--यवतिक्ता महापुरुषदन्ता-सहस्रवीर्या महामूषकः २७५ महापुरुषदन्तिका—सहस्रवीर्या महामेदा ४३१ महातेजाः-पारदः महादण्डा—गाङ्गेरुकी महापुष्पः-कोविदारः महामेदा–मेदा महामोदः—कुन्दः महादारु–देवदारु: महापृष्टः-उष्टः महाप्राण:-काकः महायमलपत्रकः-कोविदारः महादिशः ४१८ महाफल:–पालु: महारक्तम्-प्रवालम् महादुग्धा ४२९ महाफल:--लक्षः महारजतम्-सुवर्णम् महादेवी-मृगाक्षी महाफल:----विल्वः महारण्यम्-महावनम् महाद्रोणा ३४४ महाफला-कटुकालाम्बुनी महारत्नानि ३८० महाद्रोणी-महाद्रोणा महाफला-क्षीरतुम्बी महारम्भम्--गाढलवणम् महाध्वगः-उष्ट्र: महाफला-गाङ्गेरुकी महारवः मण्डकः महानन्दा–आरामशातला महाफला-जम्बू: महारसम्-काञिकम् महानन्दा-सुरा ( नलावशषः) महाफला-धामार्गवः महारसम्--पारदः महानल: १६२ महाफला-नीलिनी महारस:-पारदः महानाडी ४०१ महाफला--मधुकर्कटी महारसाः १८८,४२० महानादः---उष्टः महाफला—वनबीजपुरकः | महाराजचूतः-राजाम्रः महानिम्ब: १३ महाफला-विशाला महाराजद्रुमः--आरग्वधः महानिम्बः ४२९,४४० महाबलबला-बला महाराजफल:-राजाम्रः महानील:-नीलभृङ्गराजः महाबल:-तमाल: महाराजाम्रकः-राजाम्रः महानील:-नीलः महाबल:-धन्वनः महाराष्ट्री ३३५ महानीला-अवक्षरकः महाबल:-नक्र: महाराष्ट्री ४२९,४३२ महानीला-जम्बूः महाबल:-पक्षः महारिष्ट.---कैडर्यः महानीली ५५ महाबल:--मत्स्य: महार्हम्-चन्दनम् महान्--उष्टः महाबल: ----वंशः महालोल:—काकः महान्-बाराहमदनः महाबल:-वायुः महालोहम्-लोहम् महान्-शुकः महावला ६५ महावनम् ३२५ महापक्षी-टिकः महाबला ४२७,४३१,४३४,४४० 'महावरोहः-प्रक्षः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy