________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
महाचक्षुः-बृहचञ्चः महापञ्चमूलदशमूले ३०२ महाबला-कीटिका महाचत:--राजाम्रः
महापश्चागुलादिकः-स्थूलैरण्डः महाबला-नीलिनी महाछाय:-बटः
महापत्रा-गाङ्गेरुकी महाबला---वत्सादनी महाजधः-उष्ट्र: महापद्मः--सर्पः
महाभद्रा-काश्मयः महाजटा-रुद्रजटा
महापारेवतम् -पालेवतम् महाभृङ्गः-नीलभृङ्गराजः महाजम्बः-जम्बू:
महापालेवतम्-पालेवतम् महामण्डकः-मण्डकः महाजव:--मृगः
महापाशुपत:-बुकः महामत्स्यः-कच्छपः महाजाति:-वासन्ती
महापिण्डी ३६६ महामनाः-महाशृङ्गः महाजाली-आवर्तकी महापिण्डीतक:-महापिण्डी
महामांसी-रुदन्ती महाजाली-धामार्गवः
महापिण्डीतक:-वाराहमदनः | महामुण्डतिका—महाश्रावणिका महाटवी-महावनम्
महापिण्डीतरुः–महापिण्डी महामुण्डी–महाश्रावणिका महातिक्त:--किराततिक्तः
महापीलु:----पीलु: महामुनिः---तुम्बुरुः महातिक्तः–महानिम्बः महातिक्ता--यवतिक्ता
महापुरुषदन्ता-सहस्रवीर्या महामूषकः २७५
महापुरुषदन्तिका—सहस्रवीर्या महामेदा ४३१ महातेजाः-पारदः महादण्डा—गाङ्गेरुकी महापुष्पः-कोविदारः
महामेदा–मेदा
महामोदः—कुन्दः महादारु–देवदारु:
महापृष्टः-उष्टः महाप्राण:-काकः
महायमलपत्रकः-कोविदारः महादिशः ४१८ महाफल:–पालु:
महारक्तम्-प्रवालम् महादुग्धा ४२९ महाफल:--लक्षः
महारजतम्-सुवर्णम् महादेवी-मृगाक्षी महाफल:----विल्वः
महारण्यम्-महावनम् महाद्रोणा ३४४
महाफला-कटुकालाम्बुनी महारत्नानि ३८० महाद्रोणी-महाद्रोणा
महाफला-क्षीरतुम्बी महारम्भम्--गाढलवणम् महाध्वगः-उष्ट्र: महाफला-गाङ्गेरुकी
महारवः मण्डकः महानन्दा–आरामशातला महाफला-जम्बू:
महारसम्-काञिकम् महानन्दा-सुरा ( नलावशषः) महाफला-धामार्गवः
महारसम्--पारदः महानल: १६२
महाफला-नीलिनी महारस:-पारदः महानाडी ४०१
महाफला--मधुकर्कटी महारसाः १८८,४२० महानादः---उष्टः
महाफला—वनबीजपुरकः | महाराजचूतः-राजाम्रः महानिम्ब: १३ महाफला-विशाला
महाराजद्रुमः--आरग्वधः महानिम्बः ४२९,४४० महाबलबला-बला
महाराजफल:-राजाम्रः महानील:-नीलभृङ्गराजः महाबल:-तमाल:
महाराजाम्रकः-राजाम्रः महानील:-नीलः महाबल:-धन्वनः
महाराष्ट्री ३३५ महानीला-अवक्षरकः महाबल:-नक्र:
महाराष्ट्री ४२९,४३२ महानीला-जम्बूः महाबल:-पक्षः
महारिष्ट.---कैडर्यः महानीली ५५ महाबल:--मत्स्य:
महार्हम्-चन्दनम् महान्--उष्टः महाबल: ----वंशः
महालोल:—काकः महान्-बाराहमदनः महाबल:-वायुः
महालोहम्-लोहम् महान्-शुकः महावला ६५
महावनम् ३२५ महापक्षी-टिकः
महाबला ४२७,४३१,४३४,४४० 'महावरोहः-प्रक्षः
For Private and Personal Use Only