SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां प्ली. प्राणहारकम्-अमृतम् प्रियशाल:-किराततिक्तः प्लक्षः-शृङ्गी प्राण:-आत्मा प्रियंकरी—कासनी प्लवकः-लक्षः प्राण:--वायु: प्रियंकरी----बहज्जीवन्ती प्लवगः–मर्कट: प्राणिमाता-पुत्रदा प्रियंकरी-लक्ष्मणा प्लवगा:-क्षुद्रसारसाः प्रातः४१५ प्रियंवदा-जाती प्रवङ्गमः-मर्कट: प्रातिका-जपा प्रियः-----उदकीयः पवङ्ग:-पक्षः प्लवङ्गः-मर्कट: प्रादेश:-प्रादेशाद्यङ्गलिनामानि प्रियः--जीवकः प्रियः-भर्ता प्लवम्-परिपेल्लम् प्रादेशाद्यङ्गुलिनामानि प्रिया ४२१,४२५ प्लव: ४२४ ३९९ प्रिया ४३०,४३३,४३४ प्लवः-प्लक्षः प्रावृट्-वर्षाः प्रिया—प्रियङ्गः प्लवः–मण्डूकः प्रावृडत्यय:-शरत् प्रिया--भार्या प्रवः--मर्कट: प्रावृषायणी ४३५ प्रिया—मल्लिका प्लव:--हसः प्रावृषेण्यः—कदम्बः प्रियाम्बुः---आम्रः प्लवाः २८७ प्रावृषेण्यः-कुटजः प्रियालकः प्रियाल: प्लवाः----अनूपाः प्रावृषेण्या-कपिकच्छूः प्रियालम्-प्रियाल: प्रावृषेण्या-क्रूरः प्रियालः १८३ प्रावृषम् -वैदूर्यम् पीहशत्रुः–हपुषा प्रियाला-----द्राक्षा प्रावृष्यः-कदम्बः प्लीहा–गुल्मः प्रिया-वार्षिकी प्रावृष्यः-कुटजः फ. प्रिया सुरा प्रावृष्यः-विकण्टकः प्रिया-स्त्री फञ्जादिशाकम् ३५५ प्राह्वम्-प्रातः प्री. फञ्जिका ३५५ प्रावः—अहोरात्रादयः प्रीणनम् --बृंहणादिनामानि फञ्जी ४२४,४२५ प्रांशुः—कर्पूरः फजी ४२६ प्रीणसः खड्गः प्रांशुः-ताल: फी-जीर्णदारुः पि. फजी-ब्रह्मदारुः प्रेक्षा–बुद्धिः प्रियकः ४३९ फजी-भार्गी प्रेक्षावान्–पण्डितनामानि प्रियक:-अशनः फटिका-सौराष्ट्री प्रियङ्गकः-कङ्गुः फणिचम्पक:-चम्पकः प्रौढः-पण्डितनामानि प्रियङ्गकः-प्रिया फणिजिवा-सहस्रवीर्या प्रौढा-मध्यमा फणिजिविका ४२९ प्रियङ्गुः ९७,२२५ पोष्ठपद:-भाद्रपदः फणिजकः-जम्बीरः प्रियङ्गः ४३३,४३४,४३६,४३६, फणिलता-बहुला ४३७,४३७,४३८,४३९ प्लक्षवृक्षः--पायरी फणिवल्ली-बहुला प्रियजीवः-स्योनाकः प्लक्षसमुद्भवा--सरस्वती फणिन्त्री—महासुगन्धा प्रियदर्शन:-क्षीरी प्लक्षः १८५ फणिहृत्-धन्वयासः प्रियदर्शनः--शुकः प्लक्षः ४२७, ४३०, ४३२, ४३५ फणी-जम्बीरः प्रियवल्ली-प्रियङ्गः ४३९ फणी--सर्पः प्रियवादिनी-गोराटिका फणी-सर्पिणी प्रियशालक:-अशनः प्रक्षः-प्लवः फलकाण्डवः-दाडिमः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy