________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
पुष्पम्-विषभेदः पुष्पाञ्जनम् १२७ पुष्पाञ्जनम् ४४० पुष्पाञ्जनम्-रीतिः पुष्पान्तरम् - राजकन्या पुष्पाम्बुजः----पुष्पद्रवः पुष्पासवम्-मधु पुष्पासवः ४२२ पुष्पाह्वा----शतपुष्पा पुष्पिता---रजस्वला पुष्पी अर्कः पुष्पी केतकीद्वयम् पुष्यम्-पिप्पल: 'नागः ३६८ घुनामा---'नागः पुंस्कन्दा-लक्ष्मणा पुंस्त्वविग्रहः-भूतणम् पुंस्त्वविग्रहः--भूतृणः पुंस्त्वम्-शुक्रम्
| पूतिकरञ्जः- उदकीर्यः पृतिकर्णिकः-उदकीयः पूतिकर्णी-बाकुची पूतिकम्म लम् पूतिकः-करञ्जः पूतिकः-लोमशबिडाल: पूतिका-मक्षिका पूतिकाष्ठम्—देवदारुः पूतिकाष्ठम्—सरल: पूतिकेसर:--लोमशबिडाल: पूतिगन्धम्-त्रपु पूतिगन्धः-इङ्गदी पृतिगन्धः-गन्धकः पूतिपत्रक:-उदकीर्यः पृतिपत्र:--स्योनाकः पूतिपर्णः-करञ्जः पूतिपूरकः-प्रतरीर्कः पूतिमयूरिका-अजगन्धा पूतिफला—बाकुची पूतिभृङ्गः-भ्रमरः पूतिमारुतः-कर्कन्धः पूतिमारुतः--बिल्वः पूतिमेदः-इरिमेदः पूतिः–कत्तृणम् पूतिः-मक्षिका पूरकः ४३० पूरकः-बीजपूर्णः पूरकः-मातुलुङ्गः पूराम्लम्-वृक्षाम्लम् पूर्णकः-तिलकः पूर्णबीजः-बीजपूर्णः पूर्णिमा ४१६ पूर्ववातगुणाः ४१८ पूर्ववातः ४१८ पूर्वा–किंशुकः पूर्वा दिक् ४१८ पूर्वाभाद्रपदा-आम्रः पूर्वाषाढा-वेतसः
पृथक्पर्णिका-मूर्वा पृथक्पर्णी-पृष्टिपर्णी पृथक्पर्णी-मूर्वा पृथग्बीजः--भल्लातकः पृथाज:-अर्जुनः पृथिवी-अवनी पृथुकन्दकः -गुण्ठः पृथुकः-बालसामान्यनामानि पृथुका ४३६ पृथुकाः ३८८ पृथुच्छदः--आक्षोड: पृथुच्छदः-मृदुपत्रः पृथुपलाशिका-शढी पृथुफल:-बदरम् पृथुबीजकः-मसूरिका पृथुरोमा-मत्स्यः पृथुल:--मृदुल: पृथुला-गुण्डासिनी पृथुला-हिङ्गपत्री पृथुशिम्बः–स्योनाकः पृथुशिम्बी ४२६ पृथुस्कन्धः-सूकरः पृथुः-अवनी पृथुः-उपकुञ्ची पृथुः—मसूरिका पृथुः-हिङ्गपत्री पृथ्वी ४२९ पृथ्वी-अवनी पृथ्वी-उपकुश्ची पृथ्वीका ४२८ पृथ्वीका ४३८ पृथ्वीका-उपकुञ्ची पृथ्वीका-भद्रला पृथ्वीका-हिङ्गपत्री पृथ्वी-बीजम् पृथ्वी-पञ्चभूतानि पृथ्वी-पुनर्नवा पृथ्वी-भदैला
पूगफलम् १०३ पूगवृक्षः-पूगफलम् पूगम्--पूगफलम् पूगः ४३६,४३९ पूग:-पूगफलम् पूगीफलम् ४२८ पूजितः—मेथिका पूज्यमानकम् -जीरकम् पूतगन्धः—बर्बरः पूतद्रुः-किंशुकः पूतधान्यः-तिल: पूतना ४२६ पूतना—गन्धमांसी पूतना-हरीतकी पूतपत्री—सुरसा पूतफल:—पनसः पूतः मृदुदर्भः भूतः-विकङ्कतः व्रता-दूर्वा
For Private and Personal Use Only