SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानांन्यग्रोधा-द्रवन्ती पतिबीजक:-कणिकारः पञ्चशैरीषम् ३०६ न्यग्रोधिका-आखकर्णी पतिबीजः-वर्बुरः पञ्चसापकम् ३०७ न्यग्रोधी-द्रवन्ती पत्रिशूलम् ४०९ पञ्चसिद्धौषधिकम् ३०७ न्यग्रोधी-सुतश्रेणी पङ्गत्वहारिणी-सिगृडी पञ्चसुगन्धिकम्--सुगन्धपश्चकम् न्यङ्कः-जधालाः पचंपचा-दारुहरिद्रा पञ्चसूरणम् ३०७ न्यङ्कः-मृगः पज्जः--शूद्रः पञ्चाङ्गम् ३०७ न्यादः----भोजनम् पञ्चकन्द:--पश्चसिद्धौषधिकम् पञ्चाङ्गुल:—एरण्ड: पञ्चकृत्-पक्वाण्डः पञ्चाङ्गुली-तक्राहा पकभृष्टमांसे ३९३ पञ्चकोलकम् –पञ्चकोलम् पञ्चाननः-सिंहः पक्वम्-कुरी पञ्चकोलम् ३०० पश्चामृतम् ३०५ पश्चगण:--विदारिगन्धाढ्यो गणः पवार पक्काण्ड: ३५८ पञ्चाम्लकम् ३०६ पञ्चगव्यम् ३०५ पकाशयः ३९८ पञ्चायोः ४३१ पञ्चगुप्तिः-स्पृक्का पक्विका—कर्पूरः पञ्चदशरात्रक:-पक्षमानम् पञ्चास्यः ४२९ पक्षतिः-तिथिः पश्चदशी तिथि: पश्चिकाकर्पूरः पक्षमानम् ४१६ पञ्चनखराज:-गोधा पञ्जल:-कोलकन्दः पक्षः ४१५ पश्चनख:-व्याघ्रः पटुतृणम्-लवणतृणम् पक्षः—पक्षमानम् पञ्चनखी--गोधा पटु-प्रियङ्गः पक्षादि:---तिथिः पञ्चनिम्बम् ३०६ पटुभेदिनिका—कृष्णाः पक्षान्त:-तिथिः पञ्चपत्रः-चण्डालकन्दः पटुलिका-बहुला पक्षिकः-व्रीहिः | पञ्चपर्णिका---गोरक्षी पक्षिनावल्यः-व्रीहिः पञ्चभूतगुणाः४०२ पटुः—काण्डीरः पक्षिभेदः ४२६ पटुः--चीनकः पक्षिमृगमांसगुणाः ३९१ पञ्चभूतानि ४०२ पक्षिराजः-व्रीहिः पञ्चभृङ्गम् ३०१ पटुः-चोरकः पक्षिविशेषः ४२८,४३० पटुः-लवणः पञ्चमुखः-सिंहः पञ्चमुखी—वासकः पक्षी २९४ पटोलम् ४३७ पटोलम्-पाण्डुफलम् पञ्चमुष्टि:-स्पृका पक्षी ४२६ पञ्चमूलकम्—पञ्चमूलम् पक्ष्मजा-पक्ष्मयका पटोलः १७ पञ्चमूलपञ्चकम् ३०९ पक्ष्मयूका ४०७ पटोल:-कुलकः पटोली ४२९ पक्ष्म-रोम पञ्चमूलम् ३०१ पटोली—स्वादुपत्रफला पखौड:-पक्काण्ड: पञ्चरक्षकः-पक्काण्ड: पट्टरञ्जनकम् ४२८ पङ्कजम्-कुमुदम् पञ्च रत्नानि ३१३ पट्टरञ्जनकम्-कुचन्दनम् पञ्चराजि(जी)फल:–पटोल: पङ्कवासः-कर्कटः पञ्चलोहकम् ४२० पङ्केजम्-कमलम् पटरञ्जनम्--कुचन्दनम् पट्टरागम्-कुचन्दनम् पङ्केरुहम्-कमलम् पञ्चलोहकं द्वितीयम्४२० पट्टसौगन्धिकः--वटसौगन्धिकः पतयः---ब्रीहिः पञ्चलोहम्--वर्तलोहम् | पट्टार्हा—राजपत्नीनामानि पनिकण्टक:-अपामार्गः पञ्चवर्धनः--पक्काण्डः पट्टिकारोध्रः-क्रमुकः पनिकन्दः-मालाकन्दः पञ्चवल्कलम् ३०१ पट्टी-क्रमुकः पतिचरः-कौश्चः पञ्चशाखः-हस्तः पठन्ती-गोराटिका For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy