________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
धन्वन्तरीयनिघण्टुराजनिघण्दुस्थशब्दाना
निष्पावी ३५६ नीलकण्ठः ४२९ निष्पेयम् ३११
नीलकण्ठः-मयूरः
नीलकण्ठः-----सारसः निष्फल:-अवकेशी
नीलकण्ठाक्षः---रुद्राक्षः निष्फला-वृद्धा
नीलकणा-कृष्णः निष्यन्दनम् --बृहणादिनामानि
नीलकन्दम्-मूलकम् निसः-जलशायी
नीलकन्दः-शुभ्रालु: निसृतम्-कालत्रयम्
नीलकापत्थक:--राजानः निस्तुतम्-कालत्रयम्
नीलकपित्थः-राजाम्रः निस्तुषरत्नम् -- स्फटिकः निस्तुषः-~-गोधूमः
नीलकमलम्-सौगन्धिकम्
नीलकः—अशनः निस्त्रिंशपत्रकः-स्नुक निस्त्रिंशपत्रिका—स्क
नीलकः-नीलभृङ्गराजः निस्त्रिंशशिम्बिका--असिशिम्बी नीलक:--मृग: निस्टेणिपुष्पकः-धत्तूरः नीलकाचोद्भवम् ७५ निःशल्या-दन्ती
नीलकारकम्-सूक्तम् निःशूकः----व्रीहिः नीलकेशी–नीलिनी निःशेषविषनाशिनी-बलामोटा नीलकान्ता-विष्णुकान्ता निःश्रेणी-खर्जूरी नीलक्रौञ्चः-क्रोश्चः निःसारम्-शुष्कलनम्
नीलतरुः–नारिकेल: निःसारः-स्योनाकः नीलताल:-तमाल: निःसारा—कदली नीलदुर्वा ४३२ निःस्नेहफला-लक्ष्मणा नीला -दूर्वा
नी. नीलद्रुमः-नीलवीजः नीचवज्रम्—वक्रान्तम् नीलध्वजः--तमाल:
नीलनामा--ब्रीहिः नीचः:-चोरकः
नीलनियासकः--नालबीजः नीपक:-कदम्ब:
नीलपङ्कजम्-सौगन्धिकम् नीपः-कदम्ब:
नीलपत्रः—गुण्डः नीरजम्-मौक्तिकम् नीलपत्र:-दाडिमः नीरज:-काशः
नीलपत्रः-नीलबीजः नीरज:--मृदुदर्भः
नीलपत्री-नीलिनी नीरदः-मुस्ता
नीलपद्मम् ४३७,४३९ नीरसा--निश्रेणिका नीलपद्मम्-सौगन्धिकम् नीरम्—पानीयम्
नीलपर्णम्—परूषकम् नारुक-नीरोगः
नीलापच्छः-रणग्रध्रः नारुजः-नारोगः नीलपिष्टोडि:-नीलाम्ली नीरोगनामानि ३१० नीलपिटौण्डी-नीलाम्ली नीलकण्टकः--चटकः नीलपुनर्नवा ६३ नीलकण्ठम्-मृलकम्
| नीलपुष्पः-नीलभृङ्गराजः
नीलपुष्पः-सिन्दुवारः नीलपुष्पा--अश्वक्षुरकः नीलपुष्पा-विष्णुकान्ता नीलपुष्पिका—प्रतर्किः नीलपुष्पी -अश्वक्षुरकः नीलपुष्पी-नीलिनी नीलपुष्पी–प्रतरीकः नीलपुष्पी-विष्णुकान्ता नीलप्रसवः-धत्तूरः नीलफला—जम्बू: नीलबीजः १९५ नीलभृङ्गराजः१३६ नीलमञ्जरी-शेफालिका नीलमण्डलम्—परूषकम् नीलमल्लिका--कपित्यः नीलमाषः-माषः नीलमृत्तिका-पुष्पकासीसम् नीलरत्नकः-नील: नीललोहम्-वर्तलोहम् नीलवर्णम्-परूषकम् नीलवर्णा—जम्बूः नीलवर्णाश्वः-घोटः नीलवर्षाभूः-नीलपुनर्नवा नीलवृक्षः--नीलः नीलवृन्तकम्-तूलम् नीलशिग्रुः १४२ नीलसारः-तिन्दुकः नीलसार:-नीलबीजः नीलसिन्दुकः-शेफालिका नीलसिन्दुका सिन्दुवारः नीलसिन्धुवारः ४३७ नीलस्पन्दा-अश्वक्षरकः नीलम् अञ्जनम् नीलम्-तालीसकम् नीलम्-तुत्यम् नीलम्--विषम् नीलः ३६४,३७८ नील:-भ्रमरः नील:-राहणः
For Private and Personal Use Only