________________
Shri Mahavir Jain Aradhana Kendra
५४
ज्वलनी -- गन्धपलाश: ज्वलनी - मूर्वा ज्वालाखरगदः – ज्वालागर्दभकः । ज्वालागर्दभकः ४१०
ज्वालारासभकामय: ज्वाला
गर्दभकः
झ.
झङ्कारी-भ्रमरः झण्डूकः -- झण्डुः झण्डू : ३४४
झषः --- मत्स्यः
झषा गाङ्गेरुकी
झिझिणी — जिङ्गिणी झिञ्झिरीटा ३३९ झिरिण्टिका - कुटुम्बिका
झेण्डुकः – झण्डूः झेण्डूकः——स्थूलपुष्पम् ट.
टङ्कणक्षारः - टङ्कणः टङ्कणम् ७३
टङ्कणः ७३
टङ्कणः ४३१
टङ्कः राजाम्रः
टिटिकिटी-टोक : टिट्टिभ:-टोकः
टिट्टिभ: - पेचः
टिट्टिभी ४०५ टिण्टुकः स्योनाक: टिवीटिभ:-टोकः
टुटुकः मुनिदुः
टेटुका ४३३
टेण्टुकः ४२६ टेण्टुः भट्टूकः टेण्टुकः – स्योनाक:
टेरु:-भल्लकः
टोकः २९८
ठि.
ठिकः ४०५
www.kobatirth.org
धन्वन्तरीयनिघण्डुराजनिघण्टुस्थशब्दानां -
ठिक्कः — ठिकः
ड.
डङ्गरिः — डङ्गरी
डङ्गरी ४३
डमरी — डङ्गरी डाङ्गरी डङ्गरी
डाङ्गारी — डङ्गरी
| डिण्डीर मोदकम् - गृञ्जनम् डिम्भ: - बालसामान्यनामानि डिम्भा --- बालिकानामानि डुडुलः – क्षुद्रोलूकः
डुण्डुभ: - जलशायी डोडी ४३२ डोरली—बृहत
त.
| तक्रजन्म-दधि
| तक्रजम् — नवनीतम् तकपर्यायवाचिका-तक्रावा
| तकभक्षा--तक्रावा
तक्रभेदः ४२७
तक्रम् २४६
तक्राढा ३३७ तक्षकः-सर्पः
तगरम् १०६, ४२१,४२३
तगरम् ४३५, ४३७, ४३८ तगरम्भण्डी
| तगर : ४२९,४२९ | तगर :- पिशुनम्
| तगरः -- मदनः
तज्जलम् —दधि तटः-कटकः
| तटिनी --- पानीयम्
| तटि:- एला
Acharya Shri Kailassagarsuri Gyanmandir
| तण्डुलनामा - तन्दुलीयकः
| तण्डुलम् - बिसम् तण्डुलः---तन्दुलीयकः तण्डुला -- विडङ्गा
| तनुबीज: - बदरम् तनुः शरीरम् तनुः —स्त्री ४२४ तनूरुहम्—रोम
For Private and Personal Use Only
तण्डुली ४२८ तण्डुली – तन्दुलीयकः
तण्डुलीबीज: -- तन्दुलीयकः तण्डुलीयकः ४३५
| तण्डुलीयकः - तन्दुलीयकः तण्डुलीयका - विडङ्गा तण्डुलीयदलम् ३५४ | तण्डुली - यवतिक्ता तण्डुलीय: ४३७ | तण्डुलीयः - तन्दुलीयकः
| तण्डुली - विडङ्गा
| तण्डुली - शशाण्डुली तण्डुलाद्भवम्- --पलाशगन्धा
तत्करः -- एरण्ड: तत्काललवणम् अक्षम् तत्काललवणम्-नीलकाचोद्भवम्
( त ( त्वक्) त्सारः खादिर:
| तदासनम् - ककुन्दरादीनि तद्रूप्यम् ——-दधि
तनुक्षीरः- आम्रातकः | तनुच्छाय: ----जालबर्बुर :
तनुत्वचा - क्षुद्राभिमन्थः
तनूः - शरीरम् तन्तुकी नाडी
| तन्तुवायः -- तन्तुवायादयः
| तन्तुवायादयः ४०४ तन्त्रिका — गुडूच
| तन्दुली – तन्दुलीयकः तन्दुलीयकः १५७
तन्द्रा ४१०
तन्द्राकृत् — विजया तन्द्रिका - तन्द्रा तन्वङ्गी-स्त्री तन्वी - पृष्टिपणविशेषः