________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
ग्रैष्मी १९८ ग्लान:-रोगी ग्लानिः-व्याधिः ग्लास्नु:-रोगी
धर्मः स्वेदः धर्मान्तकामुकी-धर्मान्तः घमोन्तः ४०५ धर्मान्तः—वर्षाः धर्माम्भ:-स्वेदः घर्षिणी-क्षीरिणी घस्रः-अहोरात्रादयः
घा. घाटा--अवट: घारी:-माषः
घुटिका ३९९ घुटुक: ४३६ घुमघुमारावी-भ्रमरः घुल्मुलारवः-पारावत: घुल्लुसारवः-पारावतः घुसृणम् –कुङ्कुमम्
घटाभिधा--गोरक्षतुम्बी घटालाम्बुः—गोरक्षतुम्बी घटिका-विघटिकादयः घण्टाख्य:--मदनः घण्टा-गातेरुकी घण्टा--बलिका घण्टाबीजम् --रेचकः घण्टाल:-मदन: घण्टाली--कोशातकी घण्टिकः-पादिनः घण्टिका-कण्ठादीनि घण्टिका-सूक्ष्मजिह्वा घण्टुक:--मुनिद्रुः घनच्छदम् तालीसकम् घनद्रुमः-विकण्टकः घनप्रिया---जम्बः घनफल:-विकण्टक: घनमूल:-मोरटः घनरस:-पानीयम् घनवल्ली-अमृतस्रवा घनसारकः-कर्पूरः घनस्कन्धः-शुद्राम्रः घनस्वनः–तन्दुलीयकः घनम्--अन्धकारः घनम्---त्रपु घनम्-लोहम् घनः ४२७,४३० घन:-मस्ता घन:--शरीरम् घना--माषपर्णी घना-रुद्रजटा घना-श्रावणी घर्घरकः-उलूकः धर्मः-निदाघः
घोटिका-घोट: घोटिकी ४२८ घोटी-घोण्टा घोणा-घ्राणम् घोणान्तभेदनः-सकरः घोण्टा ३५८ घोण्टा ४३९ घोण्टाफलम्-पूगफलम् घोरदर्शनः–तरक्षुः घोरदर्शन:-व्याघ्रः घोरफडा-गोधा घोरम्-विषम् घोरा-जीमूतकः घोरा–बर्बुरी घोरिका-बधूरी घोलम्-मथितदधि घोला-घोली घोलिका–घोली घोली ३५४ घोषपुष्पम्-कांस्यम् घोषम्-कांस्यम् घोषा-शतपुष्पा घोषा--शृङ्गी घ्राणम् ३९६
घूकः ४२१ घूकः-उलूकः घूकावासः-शाखोट: घूघूकृत्-पारावतः
६.
घृणाफल:--मांसलफल: घृतकरञ्जःकरनः घृतपर्णक:-करञ्जः घृतपर्ण:-करञ्जः घृतमण्डलिका-विश्वग्रन्थिः घृतहेतुः--नवनीतम् घृतम् २३६ घृताची–भद्रला घृष्टसमीतनामा-गोधमः पृष्टः-गोधूमः
चकोरः ४०६ चक्रक:-करीरः चक्रगज:-चक्रमर्दः चक्रदन्त्य:-रेचकः चक्रनख:-व्याघ्रनखम् चक्रनायकः-व्याघ्रनखम् चक्रमर्दकः-चक्रमर्दः चक्रमर्दः १३४ चक्रमर्दिनी-अलक्तकः चक्ररथ:---चक्रवाक: चक्रलक्षणा-गुडूची चक्रलताम्रः--राजाम्रः चक्रवर्तिनी ४२३. चक्रवर्तिनी-अलक्तकः
घेटुकः ४२६
घो. घोटः २६६ घोटिकः ४२८
For Private and Personal Use Only