SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां गन्धपीता-गन्धपलाशः गन्धमोहिनी-वन्दका गन्धपुष्पकः-वेतसः गन्धरसम्-बोलम् गन्धपुष्प:--अकोट: गन्धराजकम्-कालेएकम् गन्धपुष्पः श्लेष्मातकः गन्धराजम् -चन्दनम् गन्धपुष्पा-केतकीद्वयम् गन्धराजम्--जवाद गन्धपुष्पा-नीलिनी गन्धराज:-कणगुग्गुलुः गन्धफल:--कपित्थः गन्धराज:--मुद्गरः गन्धफल:---तेजःफलः गन्धर्वहस्तकः-एरण्डः गन्धफल:-बिल्वः गन्धवः ४२३ गन्धफला-सल्लकी गन्धर्वः-कोकिल: गन्धफलिका—सक्ष्मैला गन्धफली-चम्पकः गन्धर्व:-घोटः गन्धबहल:-व्रीहिः गन्धर्वा—कोकिल: गन्धबहुल:-कुटेरक: गन्धवती-मुरा गन्धबहुला–गोरक्षी गन्धवधूः-कपटम् गन्धबिल्वक:-कुठेरकः गन्धवल्कम्-त्वक गन्धवीजा-मेथिका गन्धवल्लरी–महाबला गन्धभेदकः ४२९ गन्धवह:-वायुः गन्धमङ्गला-मङ्गल्या गन्धवहा–घ्राणम् गन्धमादन:-गन्धकः गन्धवाही-वायुः गन्धमादनी-मुरा गन्धवृक्षकः—सर्जकः गन्धमादनी लाक्षा गन्धवृक्षः–वरुणः गन्धमादिनी ४२० गन्धशाकम्-गौरसुवर्णम् गन्धमार्जारकः-लोमशबिडालः गन्धशालि:-व्रीहिः गन्धमाजार:-लोमशबिडाल: गन्धसैभवा-व्रीहिः गन्धमालिनी-मुरा गन्धसारम्-चन्दनम् गन्धमालिनी--ब्रीहिः गन्धसार:-करम् गन्धमाली ४२७ गन्धसारः-मुद्गरः गन्धमाल्या-व्रीहिः गन्धसार:-श्रीगन्धम् गन्धमांसी १०५ गन्धम्–शालिपर्णीविशेषः गन्धमांसी ४२६ गन्धः ४२८ गन्धमुख्या-कस्तृरिका गन्धः---गन्धकः गन्धमूलक:-कर्चुरम् गन्धः ------परिमल: गन्धमूल:-कर्चुरम् गन्धः-वटसौगन्धिकः गन्धमूल:-कलाः गन्धः-विषयाः गन्धमूला-पद्मचारिणी गन्धः –ब्रीहिः गन्धमूला-सल्लकी गन्ध:-श्रीवेष्टक: गन्धमूलिका–माकन्दी गन्धा-अजगन्धा गन्धमोदिनी-चम्पकः गन्धाढी-धूम्रपत्रिका गन्धाव्यम्-चन्दनम् गन्धाव्यम्-जवादि गन्धादयः--नारङ्गः गन्धाब्या--आरामशीतला गन्धाक्ष्या-गन्धपलाश: गन्धाव्या---तरणी गन्धाट्या-मुरा गन्धाच्या-यषिका गन्धाढ्या-वन जपूरकः गन्धाढ्या-त्रीहिः गन्धा-दीर्घतुण्डी गन्धाधिकम्-तृणकुङ्कुमम् गन्धानी-व्रीहिः गन्धारिका-शतपुष्या गन्धारी ४३५,४३८ गन्धाली-शढी गन्धालु:---ब्रीहिः गन्धा-शढी गन्धाश्मा-गन्धकः गन्धितृणम् -तृणकुमम् गन्धिपर्ण:-सप्तपर्णः गन्धोत्कटः ४२६ गन्धोत्कट:-दमनम् गन्धोत्कटा–दमनम् गम्भारी-काश्मयः गम्भीरः--जम्बीरः गरनः-- बर्बरः गरघ्नः-शालुकः गरघ्नः-सुमुखः गरदम्--विषम् गरद्रुमः-कारस्करः गरलम्-अमृतम् गरलम्-विषम् गरलारिः-गारुत्मतम् गरम्-आहुल्यम् गरागरी--जीमृतकः गरुडः-व्रीहिः गरुडोद्गीर्णम्गारुत्मतम् गरुत्मान्–गृध्रः गर्गरः--मत्स्य: For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy