SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ कुम्भिका -पाटला कुम्भिनीफलम् – रेचकः कुम्भिमदः — हस्तिमदः कुम्भी ४२६ कुम्भी— कट्फलः कुम्भीका –— कट्फल: कुम्भी - कुम्भीर: कुम्भी-दन्ती कुम्भीबीजम् — रेचकः कुम्भी - भूपाटली कुम्भीरः ३६५ कुम्भीर:- –नक्रः कुम्भीरः --- पादिनः कुम्भीर:- मत्स्यः कुम्भी हस्ती धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना कुरुविन्दम् - माणिक्यम् | कुरुविन्दः –— धान्यमाषः कुरुविन्दा -मुस्ता | कुरुवीरकः -- अर्जुनः कुरुहः-- वृक्षः कुरूप्यम्-त्रपु कुम्भोलूखलकम् ४३५ कुरङ्गनयना--त्री कुरङ्गनाभी - कस्तूरिका कुरङ्गः– जङ्घाला: कुरङ्गः -- मृगः कुरङ्गिका—मुद्रपर्णी कुरण्टकः--सैरेयकः कुरवकः श्वेतमन्दार: कुरबक:- सैरेयकः कुरम्बा - द्रोणपुष्पी कुरम्बा - महाद्रोणा कुरम्बिका द्रोणपुष्पी कुरर:- कौमः कुररः —— पेचः कुररः – प्रसहाः कुरराङ्घ्रिः --- देव सर्षपकः www.kobatirth.org कुरवः ४२६ कुवीसैंहली कुरी २३० कुरुट: -- शितिवारः कीड : साकुरुण्ड : कीरवर्णः— सैरेयकः कारम् अ-मुस्ता कीरः– शुक्रः नीलकाचोद्भवम् | कलककर्कटीचीणाकर्कटी कुलकम् ४३७ कुलकः ४३३ कुलकः — पटोल: कुलङ्ग:-सर्पः कुलचरा :- अनृपाः कुलञ्जन:------कुलअ : | कुलञ्जः ३४५ | कुलत्था ३४१ कुलत्था-चक्षुष्या | कुलत्थिका-चक्षुष्या | कुलपत्रः -- दमनम् | कुलवण - शुक्रभाण्डी | कुलाली—कुलत्था कुलाली - चक्षुष्या कुलिकः सर्पः | कुलिङ्गः ४३२ कुलिङ्गः– विष्किराः कुलित्थः २२८ | कुलित्था -- कस्तूरिका कुलित्था:– कुलित्थ: | कुलिशम् - हीरकम् कुलिश:- मत्स्यः कुली—कोविदार: कुली बृहती कुलीरक:-कर्कट : कुलीरभृङ्गी— शृङ्गी कुलीरः कर्कटः कुलीरा — शृङ्गी कुल्माषः ४२७ कुल्माषाभिभवम् - काञ्जिकम् कुल्माषाभिषुतम् - काञ्जिकम् | त्रङ्गम्-सीसकम् Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | कुवज्रकम् ——वैक्रान्तम् | कुवज्रकम् — वैकान्तम् कुवलयम् ४३७ | कुवलयम्— कुमुदम् | कुवलयम् — सौगन्धिकम् | कुवलयिनी — कुमुदम् | कुवलम् — सौगन्धिकम् | कुविः —उलूकः कुवैद्याः ४१० कुशलनामानि ३१० | कुशल:- पण्डितनामानि | कुशली — अश्मन्तकः कुश: मृदुदर्भः "" कुशाग्रीयमतिः- पण्डितनामानि कुशाल्मलिः - रोहितकः | कुशिकतरुः --- जरणद्द्रुमः कुशिकः वज्रम् | कुशिंशपा - शिशपा | कुशेशयम् -- कमलम् | कुशेशयम्—कमुदम् कुष्ठकेतुः — भूम्याहुल्यम् कुष्टघ्न्नः—पटोल: कुष्ठन्न: - हिमावली | कुष्टघ्नी— काकोदुम्बरिका कुष्टतोदन ::-ताम्रकण्टकः कुष्ठदोषापहा - बाकुची कुष्टनाशन:- गृष्टिः कुष्ठनाशनः सर्षपः कुष्टनाशनी -बाकुची | कुष्टनाशिनी - काकमाची | कुष्टसूदनः- आरग्वधः | कुष्टहन्ता — हस्तिकन्दः कुष्ठहन्त्री - बाकुची कुष्ठम् १०५ | कुष्ठम् ४०८ कुष्ठः ४२९ | कुष्टः —उत्पलम् | कुष्टारि : - खदिर:
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy