SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां इन्दुकु:--अश्मन्तकः इन्द्रायुधास्यः-घोट: उखलः ३६० इन्दुखण्डा-गृङ्गी इन्द्राहा ४३२ उग्रकाण्ड:-काण्डीरः इन्दुपुष्पिका–कालकारी | इन्द्रावा-ऐन्द्री उग्रगन्धम्-हिगु इन्दुमती--पूर्णिमा इन्द्रियस्वापः-प्रलयः उग्रगन्धः-कटफलः इन्दुरत्नम्-मौक्तिकम् इन्द्रियम्-शुक्रम् उग्रगन्धः-कुठेरकः इन्दुलेखा—बाकुची इन्द्रियार्थाः–पञ्चभूतगुणाः उग्रगन्धः—रसोनः इन्दुलोहकम्-रौप्यम् इभकणा-श्रेयसी उग्रग्रन्था ४३१ इन्दुशफरी---अइमन्तकः इभः-हस्ती उपगन्धा ४३७ इन्दुः ४२५ इभी-पद्मिनी उग्रगन्धा-अजगन्धा इन्दुः-कर्पूरः इभी- हस्ती उग्रगन्धा-यवानी इन्द्रकः—अश्मन्तकः इयसी--४३३ उग्रगन्धा-वचा इन्द्रगोपकः-इन्द्रगोपः इरसः-मत्स्यः उग्रगन्धिका-अजमोदा इन्द्रगोपः ४०६ इरा-अवनी उपबिडालक:-लोमशबिडाल: इरावती-वटपत्री इन्द्रगोपः ४२७ उग्रवीर्यम्-हिङ्गु इन्द्रचिभिटा-ऐन्द्री इरा-सुरा उग्रम्-अमृतम् इन्द्रदारु--देवदारुः इरिणम्-क्षारमृत्तिकावान्देशः उग्रः-बलीवर्दः इन्द्रयवम् ४२४ इरिमेदः १९७ उग्रः-लोमशबिडाल: इला-अवनी उग्रा-मेथिका इन्द्रयवः ७१ इषः-आश्विनः उग्रा-यवानी इन्द्रयवः ४२९ इषुपुटिका-शरपुड्डा उग्रा-वचा इन्द्रयवा--इन्द्रयवः इंषुः--शरः उच्चटा ४२५ इन्द्रयवाः-इन्द्रयवः इष्टकापथकम्-लामजकम् इन्द्रलुप्तकः--केशनः उच्चटा-चूडामणिः इन्द्रवल्लरी----ऐन्द्री उच्चटा-तमालिका इन्द्रवारुणी ४२७, ४३०, ४३७, ३ ईक्षणम्--दृष्टिः उच्चतरुः-नारिकेल: ईशः-आत्मा उज्जृम्भम् -विकसितम् इन्द्रवारुणी-इन्द्रयवम् ईशान-शमी उज्जृम्भितम्-विकसितम् ईशानी-शमी इन्द्रवारुणी-ऐन्द्री उज्ज्व लम्-सुवर्णम् इन्द्रवारुणी--विशाला ईश्वर:-आत्मा उज्ज्वलाक्षी-गोराटिका इन्द्रवारुणी-सूक्ष्मैला ईश्वरी-४३१ उतमारणी-इन्दीवरी इन्द्रवार:-ऐन्द्री ईश्वरी-नाकुली उत्कटम्त्व इन्द्रवृक्षः-कुटजः ईश्वरी-रुद्रजटा उत्कट:-इक्षुः ईश्वरी-लिङ्गिनी इन्द्रवृक्षः-देवदारुः उत्कट:-शरः इन्द्रसूनुः-----अर्जुनः ईश्वरी–चन्थ्यकर्कोटकी उत्कटा-सैंहली इन्द्राक्षः(ककुदिन्द्राक्षः)-ऋषभः इषत्-साधारणकाल: उत्कम्-बृहणादिनामानि इन्द्राणी ४३७ (इहामृगः २६८ उत्कोशः-पेचः इन्द्राणी-भद्रेला उत्तमम्-दधि इन्द्राणी-शेफालिका उक्षा-बलीवर्दः उत्तमाङ्गम्-शिरः इन्द्रायुधम्-हीरकम् उखरम्-उद्भिदम् उत्तरदेशः--उदीच्यम् इन्द्रायुधः-घोट: उखर:-उखल: उत्तरवातगुणाः ४१८ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy