________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
अष्टातिः-कोकडः असमातृका-रसः अष्टापदम्-सुवर्णम् अखरोधिनी-रक्तपादी अष्टार्थाः ४३३
अरवल्लभः-सारसः अष्टिका-धान्यमानम्
अस्रम् ४३० अष्टीलिका–त्रपु
अस्रम्-ककुमम् अष्टीवत्-ऊरू
अस्रम्-रक्तम्
अस्वप्ना-तेजस्विनी असन:-अशनः असारम्-काष्ठागरु
अहर्दिवम्-अहोरात्रादयः आसतपक्ष:-तिथिः
अहर्निशम् --अहोरात्रादयः असितः ४३१
अहर्मुखम्-प्रातः असित:-कृष्णपक्षः
अहंकारः ४०१ असितः-कोकिलः
अहंता-अहंकारः असिता--कोकिल:
अहंमति:--अहंकारः असिताञ्जनी-कालाअनी
अहार्य :--पर्वतः असिता-नीलिनी अहिच्छत्रा-शतपुष्पा असितालु:-नीलालु:
अहिच्छत्रा-शर्करा असितोत्पलम्-कुमुद म्
अहित्थ:--मेथिका असिपत्रः-इक्षुः
अहिफेनकम्-अफूकम् असिपत्र:-गुण्डः
अहिफेनम्—अफूकम् असिशिम्बी ३५५
अहिफेनः-उपविषम् असृक्-कुङ्कुमम्
अहिभुक्-नाकुली असृग्धरा-त्वक
अहिभुक्-महासुगन्धा असूक-रक्तम्
अहिमर्दिनी—महासुगन्धा असृक्-स्पृक्का
अहिमारकः-इरिमेदः अस्त्रम्-व्याघ्रनखम् अहिमारः-इरिमेदः अस्थि २६४
अहिमेदकः-इरिमेदः अस्थिजननी-वस्ना
अहिमेदः--इरिमेदः अस्थिजम्-अस्थिसारम् ।
अहिलता-महासुगन्धा अस्थिपञ्जरः-शरीरास्थ्यादीनि अहि: बिलेशयः अस्थिसंबन्धनः-प्रियङ्गः
अहि:--सर्पः अस्थिसंभवम्-अस्थिसारम् ।
अहोरात्रः-अहोरात्रादयः अस्थिसारम् २६४
अहोरात्रः-पलादयः आस्थिसारः-अस्थिसारम् ।
अहोरात्रादयः ४१५ अस्थिस्नेहम्-अस्थिसारम्
अंशुमती-शालिपर्णी अस्निग्धदारुकम्– देवदारुः
अंशुकं तमालपत्रम् अस्रखदिरः-ताम्रकण्टकः
अंशुकः ४२४
अंस:----अवयवः अस्रजम्-आमिषम् अस्रपः-जलका
आ असबिन्दुच्छदा-लक्ष्मणा आकरजम्-रत्नसामान्यम्
आकरः ३२४ आकरालकाः—मसृरिका आकर्षकारिका–कारी आकाशमांसी १०५ आकाशवल्ली—खवल्ली आकाशसलिलम-पानीयम् आकाशम्-अभ्रकम् आकाशम्-गगनम् आकाशम्-पञ्चभूतानि आक्रीङ:-उद्यानम् आक्षतैलम् २३५ आक्षोड: १८० आखुकर्णिका-द्रवन्ती आखुकर्णी ३३१,४२३ आखुकर्णी ४३२ आखुपर्णिका-द्रवन्ती आखुपर्णी ४२४ आखुपणी ४२८ आखुपाषाणः ३७७ आसुविषहा—जीमतकः आखुः ४३१ आखुः—विलेशयाः आखु:--मूषकः आखोटः ४२९ आखोट:--भूतवृक्षकः आगमावर्ता-वृश्चिकाली आगामि कालत्रयम् आग्नेयम्-रक्तम आग्नेयम्-सुवर्णम् आग्नेयी ४१८ . आग्रहायणिकः--मार्गशीर्षः आघट्टकः-रक्तपुष्पः आचमनम्-वालकम् | आजन्मसुरभिपत्रः-जम्बीरः आज्यतण्डुला ४३६ आज्यम्-घृतम् आटरूषः–वासकः आटवीमूलकम् ---- गृञ्जनम् (आढकी २२६
For Private and Personal Use Only